SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7886 A DESCRIPTIVE CATALOGUE OF वासस्थानभूतः । तथापि जगच्छासितुम् । श्रीमति महाविभवे । वसुदेवसद्मनि Colophon: इत्थं नवमसर्गस्य माघकाव्येऽभिधीयये (ते)। व्याख्या श्रीरङ्गदेवेन गूढार्थपदबोधिनी ॥ इति श्रीरङ्गदेवाख्यो माघकाव्ये द्विजोत्तमः ।। स्पष्टं व्याचष्ट दशमं सर्ग . . . माश्रितः ।। इत्येकादशसर्गस्य माघकाव्ये द्विजन्मना। श्रीरङ्गदेवे(व)नाम्नादो व्याख्यानं निरमीयत !! End: गण्डो-सुखं प्राप्तुमनाः सुखेन गन्तुमिच्छः कश्चित् सुसारथिः उज्ज्वलो यन्ता उज्वलनाभिश्च या नाभिः चक्रस्य पिण्डकाचक्रम्, उज्ज्वलनाभिर्यया भवति, तया नवया अचिरनिर्मितया उदराश्रया अराः चक्रावयवाः तेषु श्रीः शोभा तदुदूतया तया विराजमानाम् । गण्डोज्वलाम् । गण्डो रथावयवविशेषः । तेनोज्ज्वलाम् । अविधुरामव्याकुलगमनाम् । रथीं शकटम् । युयोज सजितामकरोत् ।। No. 11815. शौरिकथोदयः, तत्त्वप्रकाशिकाव्याख्यासहितः. ŠAURIKATHÓDAYAŅ WITH THE COMMENTARY TATTVAPRAKASIKA. Substance, paper. Size, 10% nginchos. Pages, 373. Lines, 20 on a page. Character, Dāvanāgari. Condition, geod. Appearancs, new. A Yamaka poem by Väsudēva dealing with the incidents from the birth of Krşņa down to the conquest of Bāņāsura as based on the Harivamsa. The author of the commentary is Nilakantha, son of Ísana of Muktisthala, and it is said to have been written at the time when Ramavarman and Godavarman reigned in the Cochin State. Complete, For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy