SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7835 प्रवर्तते । तन्निर्देशो वस्तुनिर्देश इति विघ्नविघाताय कृतं मङ्गलमादौ निबनन् शिष्यावधानार्थमारभते ---श्रियःपनिरिति। हरिः कृष्णः । मुनि ददर्श अद्राक्षीत् । कथम्भूतो हरिः। श्रियो लक्ष्म्याः पतिः भर्ता कृष्ण इत्यर्थः। कथम्भूतं मुनिम् । हिरण्यगर्भाङ्गभुवम् । हिरण्यं गर्भोऽस्यासौ हिरण्यगर्भो ब्रह्मा। तस्य अङ्गभूः पुत्रस्तं नारदमित्यर्थः ।। यं प्रासूत स विष्णुदासविबुधः श्रीमूलदेव्या सुतं भक्तचाराधितसद्गुरुचिरतरं शास्त्राणि योऽधीतवान् । तेन च्छात्रहितेच्छुना विरचिते गाघार्थसन्दीपने सर्गः स्वर्गसुखान्निसर्गमधुरः पूर्णोऽयमाद्योऽभवत् ॥ Colophon: इति श्रीमन्महोद(दा)रान्तःकरणविष्णुभक्तसर्वज्ञचूडामणिश्रीमिश्रविष्णु - दासात्मजसर्वविद्याविशारद श्रीमिअहरिदासविरचितायां शिशुपालवधमहाकाव्यटीकायां प्रथमः सर्गः ॥ End: अद्य नदीमित्यादिकां यमुनामतीतमेव अशृणोदिति कथमुच्यत इत्याक्षेपालङ्कारः । तपसः तनूजः प्रत्यहं यमुनामतीतं सन्तमधुनैव शुश्रुवानिति वचनावसरः । नृपतेरित्यत्र सामीप्ये षष्ठी। अस्मिन् सर्गे मजुभाषिणी वृत्तम् । चतुर्थसर्गे सूत्रमुक्तम् । ____No. 11814. शिशुपालवधव्याख्या. ŚIŠU PĀLAVADHAVYĀKHYĀ, Substance, palm-leaf. Size, 18 14 inchies. Pages, 374. Lines, 6 on & page. Character, Grantha. Condition, injured. Appearance, old. Breaks off in the 12th Sarga. This commentary is said to have been written by Śrīraigadāva. Beginning : . . . पुरन्दरसुरासुरमौलिशायि कुन्त्या(घिरोहिमकरन्दनिपानवाहि।) (मन्दारसुन्दरितलोक . . निरासि पादारविन्दमरविन्दविलोचनस्य ॥) पायाहपुगिरिसुताघटितार्धभागं शर्वस्य सर्वजगतामभयप्रदं वः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy