SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1858 A DESORIPTIVE CATALOGUE OF The text and the conmentary are the same as those described under the last two numbers. Peginning : (मू)---विरहवहिबला मलयानिला जगदिवाखिलधाम लयानिलाः । चलति वीक्ष्य भियामल यानिला बत तुदन्तितरामलयानिलाः ।। व्या-व्याहारैर्दीनताधारैरुदारैर्मधुरैरपि । कृष्णं गोपीभिराकृष्टं नौमि नावं भवोदधेः ।। विरहेति। विरहवह्निबलाः (मलयानिलाः), जगत्, इव, अखिलधाम, लयानिलाः, चलति, वीक्ष्य, भिया, अमल, यान् , इला, बन, तुदान्ततराम् , अलयानिलाः । न विद्यते मलं दोषो यस्य सः अमलः तस्य सम्बुद्धिः अमल निर्दोष, बत हे कृष्ण यान् मलयानिलान् वीक्ष्य भिया भीत्या इलापि भूमिरपि चलति वायौ वाति धूलेरुत्थानाद्भीत्या चलतीति भ्रमः । रोम्णामिति । व्याख्यातप्रायमेवैतत् ।। Colophon : इति श्रीरुक्मिणीशविजये नारायणभट्टकृतगुरुभावप्रकाशाभिधव्याख्यासमेते अष्टमः सर्गः ॥ End: (मू) ---वाचा यः कीर्तितोऽलं दिविजवरसभाराधितानां मुनीनां जन्मान्तायेनसां यो रचयति विहति चित्फलं सुप्रगीतः । रुग्भेदी प्रौढसद्वाग्मषु विविधसुवाणीविलासैः प्रतकर्यः शस्तोऽस्त्यादौ तथान्ते विमलयति ततेल्पशुद्धौ सहायः ।। व्या---यदर्थ द्वारवती वर्णिता तत्फलमाह-वाचेति । यः दिविजवरसभायां देवश्रेष्ठसभायामाराधितानां मुनीनां नारदादीनां वाचा अलमत्यर्थ कीर्तितः । स्वयं प्रयतितव्यम् । वृत्तं तु स्रग्धरा । रोम्णां हर्षणकारिणि (. ) सर्गः सप्तदशो मुदामयमभूत्स्वगेश्वराणां कुले ॥ रोम्णामिति श्लोकस्यार्थः पूर्वमेवोक्तः ।। Colophon: इति श्रीरुक्मिणीशविजये सप्तदशः सर्गः ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy