SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSORIPTA. 7857 A commentary on the poem described under the last number: by Nārāyanabhatta, son of Lakşmīpatibbattö padhyāya. Beginning: वन्दे व्रजवधूवेश्मनवनीतहरं हरिम् । कुन्दद्विजोल्लसन्मछुमन्दहासमुखाम्बुजम् ॥ __ अथेति-शकटवधानन्तरम अपरः शकटादन्यः उद्धतः मत्तः दैत्यकदम्ब. कस्य असुरसमूहस्य असुरिव प्राण इव तृणावर्तः कृष्णं प्रगृह्य स्वनाशयोग्यस्थलकायेव स्वनाशस्य स्वलयस्य योग्यस्थलकाङ्कयेव दुरितदेशाकाङ्कयेव गगनमाकाशम् ; स्वस्य वायुरूपत्वात् वायोराकाशे लयस्य श्रुतिकथितत्वादिति भावः । प्रदत्ता विश्राणिता असौ मृत् सहस्रधा सहस्रप्रकारेण फलितेति मन्ये । सुपात्रे कृष्णार्पणबुद्ध्या दत्तमल्पमभिवृद्धं भवतीति भावः । रोम्णामिति । सुरमण्डलीषु मुदा तृतीयः सर्ग सृष्टिरभवत् । काव्यपक्षे सुरमण्डलीषु महितः तृतीयः सर्गः जात इत्यर्थः ॥ Colophon: इति श्रीमद्वादिराजपूज्यचरणविरचितस्य रुक्मिणीशविजयस्य काव्यस्य टीकायां लक्ष्मीपतिभट्टोपाध्यायसू नुना नारायणभटेन कृतायां गुरुभावप्रकाशिकायां तृतीयः सर्गः ॥ End : मुदं सन्तोषं ददौ ; शेषगरुडयोः समानत्वादुभयप्रीतिकरणस्यावश्यकत्वादिति भावः । रोम्णामिति उक्तोऽर्थः । Colophon: इति श्री . . . . . भावप्रकाशिकायां नारायणभट्टकृतायां चतुर्थः सर्गः ॥ ___No. 11718. रुक्मिणीशविजयः----गुरुभावप्रकाशिकासहितः. RUKMANISAVIJAYAĦ WITH GURUBHAVAPRAKĀSIKĀ. Substance, paper. Size, 11 x 9 inches. Pages, 446. Lines, 20 on a page. Character, Devanagari. Condition, good. Appearance, new. Contains the Sargas 8 to 17. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy