SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7856 Beginning: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir अथापरो दैत्य कदम्बकासुरिवोद्धतो ( वातशरीरधारी । प्रगृह्य कृष्णं गगनं जगाम स्वनाशयोग्यस्थलकाङ्क्षयेव ॥ दुस्तर्का)यितशर्कराभिरमलं चक्षुः स मुष्णन् गवामावासे वसतां सतामुरुतमो ( विस्तारयन् वारयन् । तद्वाक्यश्रवणं कठोरकुटिलध्वानैर्यशोदासुतं दैत्योऽगूहयदागमान्तललना ) गर्भ कुवादीव तम् ॥ * मृदं समासा(स्वा)द्य जगन्ति मातुः प्रदर्शयामास किलास्यदेशे । अहं सुपात्रे रसया प्रदत्ता सहस्रधासौ फलितेति मन्ये ॥ रोम्णां हर्षणकारिणि श्रवणतः पापौघविध्वंसनि प्रेम्णा चिन्तयतां विचित्रविमलश्लाध्यार्थसन्दायिनि । सञ्जाते भुवि रुक्मिणीशविजये सद्वादिराजोदिते सञ्जातः सुरमण्डलीषु महितः सर्गस्तृतीयो मुदा || Colophon : इति श्रीमद्वादिराजपूज्यचरणविरचिते रुक्मिणीशविजये तृतीयः सर्गः ॥ End: आगस्कृतं नागपतिं स कृष्णः पादेन शिक्षत्रपि तत्कृताङ्गैः ॥ ताद्भयं तस्य जहार भक्ते क्रोधोऽपि देवस्य वरेण तुल्यः ॥ स्वपक्षपातिप्रियमक्षिकर्णविमर्दनान्नूनमसौ प्रसाध्य । विधाय चास्याभयमञ्जसान्ते मुदं स्वतरूपाय ददावनल्पाम् ॥ रोम्णां हर्षणकारिणि( )सर्गश्चतुर्थो मुदा ॥ Colophon: इति श्रीवादिराजतीर्थपूज्यचरणविरचिते रुक्मिणीशविजये चतुर्थः सर्गः ॥ No. 11717. रुक्मिणीशविजयव्याख्या - गुरुभावप्रकाशिका. RUKMIŅIŠAVIJAYAVYAKHYA: GURUBHĀVA PRAKASIKA. Pages, 69. Lines, 7 on a page. Begins on fol. 12a of the MS. described under the previous number. Contains the Sargas three and four only. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy