SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7865 वैदर्भाचरणोरुबाहुलतिकामन्दस्मितोष्ठप्रभाकेशानां स्मरणं विधाय विरहे श्रीवल्लभस्याद्धतम् ॥ यं प्रासूत स लोकनाथसुमतिर्विद्वद्वतंसीभवत्सूक्तिश्चक्रकविं सतीजनशिरोभूषा तथाम्माभिधा । सर्गस्तस्य कृतौ निरर्गलगिरो भव्येऽत्र नव्ये महा . काव्ये चारुणि रुक्मिणीपरिणये हृद्योऽयमाद्योऽजनि ॥ Colophon : ___ इति चक्रकविकृतौ रुक्मिणी परिण)ये काव्ये प्रथमः सर्गः । End: तत्कालप्रथमानभीष्म कसुतानिश्वासजम्झानिलव्यूहैन्न इव क्षणादभजतोन्निद्रोल्लसत्कैतकाम् । आराद् द्वारवतीमतीतसरणिः क्षोणीसुपर्वाग्रणीः पारावारतटस्थली नवमणिश्रेणिश्रिया भासुराम् । यं प्रासूत(. . . . . .) अम्माभिधा । सर्गस्तस्य कृतौ रसैकवसतौ नानागुणालतिया श्रेणीधामनि रुक्मिणीपरिणये चारुस्तृतीयोऽजनि ।। दूतो विदर्भदुहितुः शरणं गिरीणां पाकालयं दिविषदां निधिमद्तानाम् । कान्तं समस्तसरितां जनकं रमाया रत्नाकरं नयनयोरतिथीचकार ।। पत्रावनम्रनरपालकिरीटकोटिप्रत्युप्तरत्नरुचिरञ्जितपादपीठम् । हेमासने प्रचुरधाम्नि निषेदिवांसं वत्सो . . . . . ॥ No. 11716. रुक्मिणीशविजयम. RUKMIŅIŚAVIJAYAM. Substance, palm-leaf. Size, 141 x 13 inches. Pager, 21. Lines, 6 on a page. Character, Nandināgarī. Condition, injured. Appearance. old. The first two leaves are broken. Begins on fol. 1a. The other work herein is Rukminisavijaya. vyakhyā (Gurubhāvaprakāsika) 12a. Contains the Sargas three and four only. The plot of this poem is the story of Kroņa, His birth and the leading inoidents in His life. By Vadirāja, who is a follower of the Madhva religion. This work has been printed. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy