SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7854 A DESCRIPTIVE CATALOGUE OF No. 11715. रुक्मिणीपरिणयम्. RUKMIŅIPARIŅAYAM. Substance, , alm-leaf. Size, 15 x 1} inches. Pages, 32. Lines, 6 on a page. Character, Grantha. Condition, injured. Appearance, old. Breake off in the fourth Sarga. This poem narrates the story of the marriage of Rukmiņi with Kropa. By Cakrakavi, son of Lökanātha and Ammã and the younger brother of Patañjali and Rāmacandra. The author states that he studied Sahitya under his brother Ramacandra. Beginning: अर्धे पटस्याहितहस्तिकृत्ति पुष्पस्रजोऽर्धे विनिवेशितास्थि । हारस्य चार्धे परिभूषिताहि पायाद्वपुर्नश्शिवयोस्तदेकम् ॥ आदाय दानोदकमदिराजकन्याप्रदाने प्रपितामहादीन् । मुहुर्मुहुः पृच्छति चन्द्रमौलेरनक्षरो रक्षतु मन्दहासः ॥ यद्वन्दना शिष्यजनस्य सन्तः सरस्वतीसंवननं वदन्ति । श्रीलोकनाथस्य गुरोः पदं तन्निरन्तरं चेतसि भावयामि ।। रत्नाकरं शङ्करपादभक्तेर्विचक्षणाग्रेसरमग्रजं तम् । श्रीरामचन्द्रं प्रणतोऽस्मि यस्मात्साहित्यविद्याधिगता मयैषा ॥ पतञ्जलेः सन्ततमग्रजस्य पादप्रणामप्रवणं मनो मे । रसान्विता यस्य चरीकरीति सरस्वती नर्तनमा यरङ्गे ॥ वाणी कवेर्व्यङ्गयतरङ्गितापि दुष्टाशयानां तनुते न तुष्टिम् । शरप्रसन्नापि सुधामयूखमरीचिवीचीव वियोगभाजाम् ॥ सूक्तिश्रुतिस्यूतरुषः खलस्य कोलाहलं कोकिलवद्वकस्य । सन्तः सहन्ते स्वसमात्तु तस्य भवेद्दिवान्धादिव भङ्गसङ्गः ॥ मया कथञ्चित् क्रियते प्रबन्धः कृतोल्लसत्कृष्णकथानुबन्धः । असौ रसज्ञैः कविताधुरीणैरमत्सरैराद्रियतां प्रवीणैः ॥ अस्ति प्रतीता हरिदन्तरेषु स्वस्तिप्रदा स्वस्मरणात्प्रजाभ्यः । आरक्षिता कंसभिदा प्रहर्षद्वारक्षितिारवती यदूनाम् ॥ सन्तापं शमयन्ति यानि भुवने पाथोजरम्भाबिसज्योत्स्नापल्लवशैवलानि विदधुस्तान्येव तापं तदा । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy