SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS, 7853 अस्ति क्षितेराभरणं रमान्तःपुरी पुरी वृद्धिकरी यदूनाम् । वितन्वती द्वारवतीत्यभिख्यां विख्यातिविस्तारवती जगत्याम् ॥ तामावसहासवधामरम्यां तत्तादृशैर्यस्य निधानसीमाम् । ररक्ष रक्षोभयतस्त्रिलोकी सर्वामिमां सात्वतसार्वभौमः ।। विदर्भसुभूविवशाशयं मां विवृण्वतः श्लेषविशेषभङ्गया। प्रश्नस्य किं ते फलमन्यदस्मदपत्रपापाकृतिमन्तरेण || यदा स्पशै रुक्मियवीयसी सा कथाप्रसङ्गे कथिता तदेव । कुत्रापि तादृक् कुसुमास्त्रबाणवित्रासिता विद्रवति स्म लज्जा ।। आस्तां प्रसङ्गोऽयमनेन किं ते प्रयोजनं बुद्धविबोधनेन । फलानुयोगेन भवत्प्रवृत्तेः पर्युत्सुकत्वं भजते मनो मे ॥ इतीरयन्तं हरिमेष कीरो गिरं सुधासारकिरं बभाषे । अज्ञातमप्यस्ति जगत्सु किं ते वात्सल्यतो मां वरदाऽनुयुञ्ज ।। राजत्यनर्घा नगरी रमाया नाट्यस्थली कुण्डिननामधेया । पत्रावलीव प्रथते विभक्तवर्णस्थितिर्या वसुधाङ्गनायाः ॥ End: प्रायः कराग्रपरिमर्शनकेलिभिन्नप्रालेयसंहतिदुकूलकृतावकुण्ठाम् । अम्भोजबन्धुरलकाभरणं चिरेण मुग्धं चुचुम्ब मुखमुत्तरदिङ्मृगाक्ष्याः । मलयमरुत्किशोरकम्पितमाधविकापरिमलपूरदूरपरिममजगन्ति चिरम् । मधुदिनवैभवानि मधुसूदन एष दृशा किमपि कृतार्थयन् व्यहृत केतकपत्रदृशा ।। Colophon: इति दन्तिद्योतिदिवाप्रदीपाङ्कसत्यमङ्गलरत्नखेटश्रीनिवासदीक्षिततनयस्य कामाक्षीगर्भसंभवस्य श्रीमदर्धनारीश्वरगुरुचरणसहजतालब्धविद्यावैशद्यस्य श्रीराजचूडामणिदीक्षितस्य कृतिषु रुक्मिणीकल्याणनाम्नि काव्ये दशमः सर्गः ॥ No. 11714. रुक्मिणीकल्याणम्. RUKMINIKALYAN AM. Substance, palm-leaf. Size, 178x13 inches. Pages, 90. Lines, 6 on a page. Character, Grantha. Condition, good. Appearance, new. Contains the Sargas one and three to six complete. Same work as the above. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy