SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7852 A DESCRIPTIVE CATALOGUE OF आलङ्कमाशङ्करधाम यस्मिन् दिने दिनेऽन्नं दिशति प्रजाभ्यः । जगप्रजारक्षणजागरूका देवी दधौ चिह्नतयैव दीम ॥ महान्ति दानानि महीसुराणां कुर्वन्नखर्वाशयमानुपूर्व्यात् । श्रीरामसेतावनुहायनं यः सिन्धौ शिवायावभृथं व्यधत्त ।। दिने दिने दीनकृतानुकम्पो दीनारजातानि दिशन् भृशं यः । सामान्गुणग्रामनिकामरामान् पारेसहस्रं प्रददौ बुधेभ्यः ।। भूषामशेषां भुवनैकमूल्यां भद्रासनं भव्यमणिप्रणीतम् । ग्रामाननेकानपि गाढभक्तिः श्रीरङ्गधाम्नेऽदित यो महिम्ने ।। मायूरमध्यार्जुनकुम्भघोणश्रीदक्षिणावर्तमुखस्थलेषु । वृद्धाचले पञ्चनदे च सेतो सोपानसौधानतनिष्ट यो वा ।। चिदम्बरे चित्परिणामभेदे वैकुण्ठवीप्साजुषि वेङ्कटाद्री । श्रीकालहस्त्यादिषु चातनोद्यो वृषाकपायीवरयोः सपर्याम् । सौन्दर्यसंकेतनिकेतभूताः सारस्यसर्वस्वनिकेतसीमाः । सौभाग्यसाराः सुदृशः सहस्रं भूपोऽधिविन्ना विदधेतमां यः ।। मूर्त्यम्बिकायामजनिष्ट तस्माद्रतीशरूपो रघुनाथभूपः । अत्युक्तिरत्यद्भुतपुण्यवृत्तौ यत्र स्वभावोक्तियशोऽपि नैति ॥ यदाश्रितानां यजने हवींषि ग्रहीतुमन्तर्गृहमाग(त)स्य । द्वारोपकण्ठे द्विपडिम्भदम्भाहाहा वलन्ते धनवाहनस्य ।। पतीन्वरीतुं प्रथने यदीये निर्जग्मुषे निर्जरयौवताय । माल्यार्पणे मन्दतया प्रयाति व्रीडाजडत्वं विटपी मघोनः ।। भुजप्रतापस्फुरणैर्यदीयरिदं विलीयेततमामितीव । विचिन्त्य हैमं जगदण्डभाण्डं वेधा जलान्तर्विदधे सुमेधाः ॥ सत्रे यदीये मृदुलान्नसेतुराज्यप्रवाहैरभितो विभिन्नः । पाकप्रकर्षात् कठिनैः पयोभिर्निबध्यते नित्यमिलानिलिम्पैः ।। श्रीपारिजाताहरणाभिधानो येनैकरात्रेण कृतो निबन्धः । अन्ये च वाल्मीकिचरित्रमुख्या विश्वप्रतीता विहिताः प्रबन्धाः ।। अध्यास्य तञ्जानगरीममुष्मिन् सर्वसहां शासति सार्वभौमे । श्रीराजचूडामणियायजूकश्चित्रं निबध्नाति हरेश्चरित्रम् ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy