SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7851 दोषोन्मुखा दूरत एव सूर्यालोके वहन्तो बहु वैमनस्यम् । अह्नाव घूका इव दुष्टलोका बलान्निरस्या बलिहृत्प्रयेकैः ॥ विशृङ्खलानां विततिः खलानां कामं करोतु क्षतिमत्र काव्ये । शाणोपलाघर्षणतः समिन्धे सौरभ्यसम्पन्ननु चन्दनस्य ।। निकप्य मेधानिकषोपलेषु सुवर्णतत्त्वं परिशोधयन्तः । अलयिार्थ सुदृशामवन्यां कामं कलादाः सुखिनो भवन्तु ।। राज्ञः प्रसाद विरचय्य शश्वदकरयन्ती कुमुदानुकूल्यम् । समादधाना बहुधान्यवृद्धिं सतां सभा भाति शरान्नकाशा ॥ जल्पामि कौतूहलतो यदल्पधीरप्ययं(हं) तत् कवयः क्षमन्ताम् । वक्रेऽपि काव्ये धनुषीव शूराः प्रायो गुणारोपपरा हि सन्तः ॥ हरेरपारे गुणवारिराशौ कणं गृणन्तोऽपि वयं कृतार्थाः । पृषन्ति सिन्धोः पयसां कियन्ति घना गृहीत्वा हि धना भवन्ति ।। पवित्रकीर्तेः परमस्य पुंसश्चरित्रसङ्कीर्तनभाग्यलोमात् । साहित्यसिन्धुं तरसा तितीर्णोः सांयात्रिकः स्यान्सम तत्कटाक्षः ।। क्षुण्णेऽपि साहित्यपथे कवीन्द्रैः पुण्येन जायेत नवार्थसृष्टिः । किं पद्मनाभाहृतकौस्तुभेऽपि चिन्तामणिस्सिन्धुपतौ न जातः ।। आसीदशेषाहितभूमिपालशासी शुनासीरसमप्रभावः । तिम्मावनीनायकवैयमाम्बाजन्मा सुधर्मा चिनचिव्वभूपः ॥ यस्य त्रिलोकीमणिहारयष्टया मध्ये महानायकभावभाजः । कदापि न त्रासकथेति युक्तमत्यद्भता सा तरलत्वशैली ॥ यत्नं विना यस्य यशोऽपदेशसुधानुलिप्ते सुरनाथसौधे । प्रायः प्रवालद्रवलेपभङ्गी प्रतापभूमा प्रकटीकरोति ।। . अजायतास्मादयमच्युतेन्द्रो मूर्त्यम्बिकायां महिते मुहूर्ते । सामन्तचूडाभुवि केतकीनां सखी यदाज्ञापनचीटिकास्ते ॥ यशःपयोभिर्भरिताद्यदीयैब्रह्माण्डभाण्डाद्वहिरुल्लसद्भिः । प्रायेण तादृक्षभुजप्रतापै|भूयते भूरिनवप्रवालैः ।। सत्रावतीर्णेषु सदा बुधानां सुत्राममुख्येषु सुधाशनेषु । युद्धाहतैयः प्रतियोधियोधैश्चके पुरीं शातमखीमशून्याम् ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy