SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7850 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF माघाय माघं भवतान्मुकुन्दकेलीकथावर्णनपुण्यभाजे । स्वर्गावरोधा इव यस्य वाचः स्वैरं भजन्ते सुरसार्थशय्याः || स भारविव्यति पादवृ दैर्मन्देह सम्मोहनमादधानैः । धनञ्जयस्फूर्तिविधायिभिः सत्पद्योदितैर्व्यञ्जित भावभेदः || बाणो धुरीणः कविपुङ्गवेषु प्रकाशतां भव्यफलोदयश्रीः । अमुञ्चमानोऽपि गुणं परेषां विव्याध मर्माणि विशेषतो यः ॥ मयूरनामा कविमल एष चकासय (स्ति स ) चन्द्र कपालिकीर्तिः । यः शारदाभ्यागममप्यवाप्य स्फुरत्कलापालि विजृम्भते स्म || क्षेमेन्द्रनाम्ने कविवल्लभाय क्षेमाणि भूयासुरलं यदीया । कवित्वधारा करमादधाना मन्दं विधत्ते मकरन्दमद्धा || पदेन दिव्यध्वनि भासुरेण रसोर्मिममात्रचयन् कवीन्द्रान् । दूरीकृतोन्मेषदुरूह काव्यः स वामनो भाति समुन्नतश्रीः !! जडाशयानां हृदयं जगत्यां यस्योदयाद्यातितमां प्रसादम् स एष सारस्वतमर्मवेदी विभाति मौलौ विदुषामगस्त्यः ॥ सर्गेषु सर्गेषु विचित्रतत्तहृत्तानुरोधेन विनैव यलम् । व्यक्तं व्यवस्थापितवृत्तिभेदाः परे च वाचामधिपाः प्रथन्ताम् ॥ भाति क्षितौ भासुरवासरोच्चैः प्रदीप चिहो भगवत्प्रपन्नः । अशेषभाषा कविताप्रवीणो वादोद्भटो व्य (1) कृतसर्वतन्त्रः ॥ ध्वन्यध्वनीनो दशरूपकोच्चैः क्रियाकृत श्रीरमणानुकारः । विख्यातिमान्विश्वजिता मखेन श्री श्रीनिवासाध्वरि सार्वभौमः || गाधेयवंशाम्बुधिसम्भवो यो वसिष्ठनिष्ठां विदधे लघिष्ाम् | सुधाझरीसोदर वाग्विलासो दीव्यत्यसौ केशवदीक्षितेन्द्रः ॥ विरिञ्चकान्ताकरपद्मचञ्चद्विपश्चिकानिकणपञ्चक श्रीः । षड्दर्शनीकेलिसखी चकास्ति वागर्धनारीश्वरवादिमौलेः ॥ शय्यारसालङ्कतिरीतिवृत्तिवृत्तोज्झिता गूढपदप्रचारा । गुरौ च वर्णे कुरुते लघुत्वमसत्कृतिश्री परतिकियेव :: अघोगुणानाकलयन्नशेषानसज्जनः पद्मवदात्तगन्धः । राज्ञः पुरो दर्शितमौनमुद्रः प्रायेण जायेत जडानुषङ्गी ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy