SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPT'S. 7859 इति श्रीरुक्मिणीशविजयस्य श्रीवादिराजपूज्यचरणविरचितस्य टीकायां श्रीपतिभाटेपाध्यायसूनुना नारायणभट्टेन कृतायां सप्तदशः सर्गः ।। No. 11719. शिशुपालवधः. ŠIŠU PĀLAVADHAH. Substance, paper. Size, 133 X bg inches. Pages, 199. Lines, 10 on a page. Character, Dēvanāgari. Condition, good. Well-written. Appearance, new. Complete in Sargas 1 to 20. Samo work as that described under R. No. 659(6) of the Triennial Catalogue of Sanskrit MSS. A well-knowo Mahākāvya by Māgha The story of the poem is the killing of Siśupāla by Kroņa, who was grossly insulted and provoked by the former ou more than one occasion. Beginning: श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि । वसन्ददशोवतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनि हरिः॥ गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पसत्यधो धार विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ।। चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् । विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ।। End: शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् । मर्मातिगैरनृजुभिर्नितरामशुद्धक्सिायकरथ तुतोद तदा विपक्षः॥ राहस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गनव्यापारैकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वथा। तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानलज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ।। श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षेर्वपुष्टश्चैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय। प्रकाशेनाकाशे दिनकरकरान्विक्षिपहिस्मिताक्षै. नरेन्द्ररीपेन्द्रं वपुरथ विशद्धाम वीक्षाम्बभूवे ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy