SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7848 A DESCRIPTIVE CATALOGUE OF ततः परस्मिन्नहनि प्रसूता बभूव कैकेय्यपि चारुगात्री। अनन्तरं सा मंगधेन्द्रपुत्री यमौ कुमारौ सुषुवे सुमित्रा ।। End: आस्तां तदेषा युवतीषु भूषा ममैव भोग्या भवितुं हि योग्या । एनामनादाय वृथा न भूयो निवर्तनीयं दशकन्धरेण ।। इतः परं विश्वजगज्जय श्रीलीलाविहारोचितसोधभमौ । नित्यं ममैवोरसि निस्तुलाङ्गी शतामियं श्रीरिव केशवस्य ।। इति स मनसा तल्लावण्यामृतस्तुतिपूर्वक कपटनिगमी कामावेशावशेन विचिन्तयन् । सविधमसरत्तस्यास्त्रस्यत्कुरङ्गकुलाङ्गना नयनसुषुमाबन्दीकारक्ष मेक्षणसंपदः ।। तं दृष्ट्वा यतिनायकं नृपसुता शालीनताशालिनी भर्तुः सङ्कटशङ्कया भृशतरं खिन्नानि संप्रीतधीः । आतिथ्यं विधिवच्चकार मधुरैराराधयन्त्यादरात् वाग्भेदैरतिथिप्रशस्तिपिशुनैस्तत्कालकालोचितैः ।। Colophon : इति श्रीरामचरिते द्वादशः सर्गः ॥ No. 11711. रामचरितम. RAMACARITAM. Piges, 241. Lines, 20 on a page.. Begins on fol. 43a of the MS. described under No. 11431. Complete in 19 Sargas; apparently wants the beginning. . This poen gives the story of Rama as described in the Ramayana of Valmiki, from the meeting of Valmiki and Nirada to the ascent of Ráma to beaven: by Visvaksēna. Beginning : श्रीराम इक्ष्वाकुकुलप्रदीपो विभाति भूमौ नव कान्तिशौर्यः । गाम्भीर्यधैर्यादिगुणाभिरामस्तं यौवराज्ये ऽभिलषन्नियोक्तुम् ।। निवारितः केकयराजपुत्रया वनाय गच्छेति नियुज्य रामम् । धृतव्रतः पतिरथः स्वराप राज्यं त्वनिच्छन् भरतोऽप्यवात्सीत् ।। पुराबहिः पूर्वजपादुकाग्रे संसेवमानोऽथ वनं विवेश । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy