SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7845 स पक्षिणां तत्र वनान्तरेषु शुश्राव शब्दान् सविशेषरम्यान् । तहेतुभूता च गिरामधीशा सञ्चक्रमे प्रेयसि हंसनादे ॥ . हंसः स(स)कान्तसरस्वतीकः कल च तारं च किलोन्ननाद । अन्यत्र . . . . . कर्णदस्य . . . . स न वापि मुमूर्छ नादः ॥ No. 11710. रामचरितम् . __RAMACARITAM. Sobatance, paper. Size, 8 x 6 inches. Pages, 292. Lines, 16 on a paga. Character, Grantha. Condition, good. Appearance, new. Oontains Sargas 1 to 12; and the work is apparently incomplete as the story breaks of with the incident of Rāvana's entry into the cottage of Sita. This is a poem describing the story of Rama. The name of the author is not mentioned in the work. According to a local tradition in Cochin, this work is said to have been composed by Yuvarāja, otherwise known as Rāmavarma Tambirán of Cranganore, whose another work, Rasasadanabhāņa, is edited in the Kāvgainālā series, No. 37. Beginning : अस्ति त्रयाणां जगतां निदानं नारायणो नाम सुराधिनाथः । विराजमानः फणिराजतल्पे पीयूषभानाविव कृष्णसारः ।। सवर्णचूर्णद्यतितुल्यकान्त्या समाश्रितः सागरकन्यया यः । विभाति गारुत्मतचारुदेहः क्षणप्रभावानिव कालमेघः ।। या सत्त्वसङ्घानखिलान् प्रसूते बिभर्ति मातेव च तानजस्रम् । तां पार्श्वसंस्थां धरणी कटाक्षैः प्रीणाति यः प्रेमरसाभिषिक्कैः ।। अथावनीपालकुलावतंसः सखा सुरेन्द्रस्य निषूदितारिः । महारथः पतिरथो महीशः प्रशासिता चोत्तरकोसलानाम् ।। तिम्रस्तनूजाः परिणीय राज्ञां कौसल्यकैकेयकमागधानाम् । अविश्रमं(रीरमद् विश्वमनोहराभिस्ताभिः समं साधितधर्मकामः अनेकसत्कर्मविधायकोऽपि सुताननालोकसुखानभिज्ञः । स ऋश्यशृङ्गप्रमुखैः समेतः सन्तानयागं मुनिभिश्चकार ।। अथोच्चसंस्थेषु शुभ मुहूर्ते कुजार्कशुक्राङ्गिरसासितेषु । पुनर्वसुभ्यां सहिते च चन्द्रे प्रासूत सा कोसलराजकन्या ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy