SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7844 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir No. 11709. रामचन्द्रोदयम्. RAMACANDRÖDAYAM. Substance, Paper. Size, 11 x 5 inches. Pages, 392. Lines, 20 on a page. Character, Dāvanāgari. Condition, good. Appearance, new. Breaks off in the 26th Sarga. This poem also is based on the story of Rama described in Valmiki's Ramayana By Kavivailabha (?). The poom begins with the conquest of different countries by Dasaratha and continues the story of Rama. Beginning: अथ श्रियो मङ्गलसद्म सम्राट् पत्युस्त्विषामन्वयकेतुरासीत् । यमाख्यया गोत्रभिदः सखायं पुराविदः पङ्क्तिरथं विदन्ति ॥ रक्षश्चमूभिश्चिरमात्तगन्धैरभ्यर्थितः सन्नमरप्रधानैः । यस्य स्वयं पालयितुः प्रजानामपत्यमासीदरविन्दनाभः || मणिर्विषमेषु मन्ये दुरासिका शेषशिरस्सु हित्वा । यदीयमध्यास्त विशाल मुर्वी यशः प्रसूनाम्तृतमंसपीठम् ॥ कौसल्यया केकयकन्यया वा सुमित्रया चास कलत्रवान् सः । तिस्रः समेता इव शक्तयस्ताश्चकासयामासुरमुं महिष्यः ॥ महीभृतामेष शरण्यभूतः पुण्यैः स्व ( ब ) मासे नृपतिः कलत्रैः । भृशं गभीर प्रकृतिर्नदीनां पतिः प्रवाहैरिव जाह्नवीयैः ॥ End : अधिकमलसतारे लोचने लोध्रशोभां प्रकटयति कपोले भृङ्गनीले स्तनाग्रे | अनुमितमथ पत्या गर्भमेषां पितॄणां महितमवित मानोरंशुनाडीव चन्द्रम् ॥ Colophon : इति कविवल्लभस्य कृतौ रामचन्द्रोदये पञ्चविंशः सर्गः ॥ अथैकदा ब्रह्मसुतस्तपस्वी मुनिस्तु वाल्मीकिनिकेत मागात् । यस्य त्रिलोकीमटतो यथेष्टं तपःप्रभावान्न गतेर्निरोधः ॥ मन्दाकिनीस्नानविशुद्धदेहं तरोस्त्वचा वल्कलिनं सुराणाम् । शरदून स्पर्धेत पाण्डु ( ण्डि) मानं तटिलतापिङ्गजटाकलापम् ॥ वल्मीकयोनिश्च मुनिर्मुनीन्द्रात् सङ्क्षेपतो रामगुणान्निशम्य । गते तु तस्मिंस्तमसामयासीत्तदा नदीं नातिविदूरगङ्गाम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy