SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANEKRIT MANUSCRIPTS. 7843 ल्युट् प्रत्ययः | अहिमाथिनो घानीं स्वर्गम् । आधीनां मनोव्यधानां भियां राक्षसजन्यभयानां च शमेन शान्त्या हिमां शीतलाम् सन्तापहीनामिति यावत् । कृत्वा रावणादिराक्षसहननादिन्द्रादीनां सन्तापं प्रशमय्येत्यर्थः । एवं महीं भुवमावत् ररक्ष ; अवतेः कर्तरि लङ । सारसा भूरपि सन्ततः अविच्छिन्नः रसो रागो यस्याः सा तथोक्ता सती । तरसा बलेन आढ्यमधिकं अत एव तरसादान् राक्षसान् हन्तीति तरसादघातम् कर्मण्यणित्यण्प्रत्ययः हनस्तोऽचिणलोरिति तादेशः हो हन्तेरिति कुत्वम् । अस्य रामचन्द्रस्य दो: भुजम् । यद्यपि भुजबाहू प्रवेष्टो दोरित्यमरकोशे पुंशब्दसाहचर्यात्पुंस्त्वं प्रतीयते, तथापि ककुद्दोषणी इति महाभाष्ये प्रयोगात् नपुंसकत्वमप्यस्ति इत्यत्र नपुंसकप्रयोगः । अत एव दक्षिणं दोर्निशाचर इति भट्टिः । आप्य (स्य ) प्राप्य तत्र स्थित्वेत्यर्थः । अभ्यतमो ( मोदत ) मुमुदे वसन्ततिलकवृत्तम्-- उक्ता वसन्ततिलका तभजा जग ग इति लक्षणात् । शेषं पूर्ववदे (ज़े) म् ॥ Acharya Shri Kailassagarsuri Gyanmandir Colophon : इति श्रीमद्रामचन्द्रचरणारविन्दमरन्दास्वाद तुन्दिल मनोमिलिन्देन समस्तविद्वज्जनजेगीयमाननिरवद्यनिखिलविद्यावैशारद्येन दशदिशासीमन्तिनी सीमन्तमुक्ताकलापायमानयशःकलोपन श्रीमाजन्वल्लि इम्मडिवेङ्कटेन्द्रक्ष्माभृत्कुमारेण वीरमाम्बागर्भशुक्तिमुक्ताफलेन गोपालरायराजेन्द्रेण विरचितायां श्रीरामचन्द्रोदयव्याख्यायां विज्ञेयार्थदर्पणसमाख्यायां पञ्चम उच्च्छ्रासः || संपूर्णासीद्राम चन्द्रोदयस्य व्याख्यैषास्यां विद्यते यद्यवद्यम् । नो गर्हभ्वं संस्कुरुध्वं दयव्वं मासूयध्वं मह्यमार्या नमो वः ।। श्रीरामो यत्र नेता यमकमपि चतुः कल्पवृत्ति सर्व श्लेषोत्प्रेक्षाद्यशून्यं ध्वननवदखिलं पद्यमुद्यद्रसौघम् । काव्यं श्रीरामचन्द्रोदय इति तदिदं स्तोतुमष्टेऽत्र को वा कीदृक्किं वा तपोऽस्मै कविरकृत यतः शारदा तस्य वश्या || श्रीमजिन्वलिगोपभूपरचितं श्रीरामचन्द्रोदयं विज्ञेयार्थ कदर्पणाख्यमपि तद्याख्यानमेतत्कृतम् । आन्पर्ती मुसलाख्यसूरिरलिखद्वैरोधिकृद्दत्सरे श्रीमत्याश्विनमासि पर्वणि समग्रेन्दौ वेवीसरे || वर्णविपर्यासादिर्यदि लिखिते द्रागिहास्ति करदोषः । संस्कुरुत वीक्ष्य विबुधाः लिपिकाराणामयं न भुवि केषाम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy