SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7842 A DESCRIPTIVE CATALOGUE 01 षट्छास्त्रीपारदृश्वा सरसमृदुवचश्श्लाघ्यनानाकवीन्द्रस्तुत्यस्वाशेषभाषाकृतबहुमधुरोदारचित्रप्रबन्धः । साहित्ये सार्वभौमः सकलगुणनिधिः साङ्गसङ्गीतविद्यानिष्णातः स्तूयते यो दिशि दिशि विबुधैश्चन्द्रिकाचारुकीर्तिः । श्रीमान् गोपालरायाक्षतिरमणमणिजिन्वलीवंशचन्द्रः स्वोक्तश्रीरामचन्द्रोदययमकमहाकाव्यमत्यर्थभव्यम् व्याख्याति ख्यातिमिच्छुः स्वयमयमधुना सप्रभूतानुभावो मन्दाता(त्मा)नुग्रहार्थी सततवितरणन्य कृतामर्त्यभूजः ।। वैयाकरणमूर्धन्या निघण्टूत्करवेदिनः । येऽलङ्कारे तु निःणाता व्याख्यां पश्यन्तु ते वि(माम) !! विशदं मयात्र काव्ये सर्व व्याख्यायतेऽन्वयद्वारा। नैवोच्यतेऽनपेक्षितमनाकरं लिख्यते नैव ।। अथ तत्रभवान् गोपालरायनामा महाकविः काव्यं यशसे असत्काव्यविषयतां च पश्यन् श्रीरामचन्द्रोदयाख्यं यमकमहाकाव्यं चिकीर्षुः चिकीर्षिताविघ्नपरिसमाप्तिसम्प्रदायाविच्छेदलक्षणप्रयोजनसिद्धये आचार्यदण्डिवचनं प्रमाणयन् आशीर्वचनरूपमङ्गलमादौ निबध्नाति-- (मू)--श्रेयो रामो देयात् (. .) यत्पदपद्मे नते वरा मोदेयात् : पदविभागः श्रेयः रामः देयात् सः अस्मभ्यं दीक्षितः धरामोद अयात् श्रुतिशिग्वरामोदे अयात् यत्पदपद्मे नते वरा मा उदेयात् । अर्थः--- ___ धराया मोदे सन्तोष दीक्षितः सञ्जातदीक्षः ; तारकादित्वादितच । स रामः श्रीरामचन्द्रः अस्मभ्यं कर्मणा यमभिप्रेति स सम्प्रदानमिति सम्प्रदानत्वम् ; चतुर्थी सम्प्रदान इति चतुर्थी । अयात् स्थिरम् ; याते: शतृप्रत्यये नसमासः । श्रेयः पुत्रपौत्रलाभैश्वर्यादिरूपं मङ्गलम् । End: अथेः-- श्रीमान् लक्ष्मीयुक्तो हरिर्विष्णुः नुः नरसेव महिमा महत्त्वं यस्य तथोक्तः सन् । मायामनुष्यः सन्नित्यर्थः । अहिं वृत्रासुर मथ्नातीत्याहमाथी इन्द्रः। “अहिर्वत्रेऽपीत्यमरः । धीयतेत्रेति धानी स्थानम् । करणाधिकरणयोश्चेत्यधिकरणार्थे For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy