SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPT3. 7847 साकं स रामोऽनुज जानकीभ्यां विराधहन्ता खरखण्डनोऽसौ !! हृतस्वदारः स्वसखारिघाती . ह . नूदितदारवृत्तौ । • • • • • • • • . दशास्य . . . . . . . !! . . . . . . . . . . . . . . . वराज्यम् । . प्रजा यथावत् परिपाल्य रामो नाना नयाढ्यः शरदश्च काश्चित् ।। इष्ट्वा मखैः पुत्रगतस्वराज्यः स ब्रह्मलोकं सुखमेष्यतीति । विधातृसूनोः स वचो निशम्य शिष्येण साकं तमसामयासीत् ।। क्रौञ्चद्वये तत्र हतं पुमांसं व्याधेन वीक्ष्यावददेष कश्चित् । तं मा निषादेति समार्णपादं श्लोकं विचिन्त्यैत्य गृहे निषण्णम् ।। वेधा यथा नारदवाक्यमेतत्तथा कुरुष्वेत्यवदन्मुनीन्द्राः । मुखे तदीये विनिवेश्य वाणी श्रीरामवृत्तं सकलं च भायात् :: व्यादिश्य चैवं तमयाद्विधाता लोकं निजं सोऽपि चकार काव्यम् । प्रबन्धमेनं निजशिष्यभूतमपाठयत्सोऽपि कुशं लवं च ।। तौ च प्रसङ्गात्स्वपितुः सभायामगायतां गानचणौ क्रमेण । निवासभूरुत्तरकोसलेषु महीभुजां मानववंशजानाम् पुरीषु सप्तस्वपि मुक्तिदासु मुख्या स्व(य)योध्या सरयूतटस्था !! Colophon: ___ इति विष्वक्सेनविरचिते श्रीरामचरिते प्रथमः सर्गः ।। End: सरयूतटं रघुपतौ विशति द्रुहिणः सहामरगणैः समयात् ।। दिवि दुन्दुभौ नदति वाति हिते पवने पतत्सु कुसुमेषु दिवः । सरयूजलं समभिगन्तुमसौ रघुनायकोऽपि चकमे स्वपदा ॥ कमलाक्ष सन्तु कुशलानि विभो प्रविश स्वकां तनुममा सहजैः ।। सशरीर एव सुखमित्युदिते विधिना स वैष्णवतनुं समगात् ।। अथ विष्णुभूतममुमिन्द्रमुखा विधिना समं सकलदेवगणाः । समपूजयद्द(न्ह)रिरुवाच विधिस्त्व (न्त्व)नुयायिनोऽपि मम यन्तु पदम् ।। इत्युक्तः कमलोद्भवोऽवददमुं सान्तानिकानुज्ज्वलान् लोकान् यान्त्विति गोत्रकारमखिला ऋक्षास्तथा वानराः । प्राप्यादस्सरयूजलप्लुततरा योनि निजां सङ्गताः सन्त्यज्यात्मतनूर्यथापदमिमे देवा ययुः स्वालयम् ।। 693 For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy