SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. यो वन्दारुकुलाहिताग्निरयते सामन्तसीमन्तमयुद्दीप्राङ्गिकमाठभूपरिवृढ श्रीरामवमेक्षणम् । तद्वालाभिधमन्त्रसंपुटितसत्पश्चाक्षरोत्थे नवे काव्येऽत्रोत्तरनैषधीयचरिते सर्गोऽग्रिमो निर्गतः ॥ For Private and Personal Use Only 7693 शुद्धैकध्यान दीपः कलितिमिरमपाकृत्य निष्कृत्यशेषो नानासन्तानकल्पद्रुमभुवि तपनो योच्चतापारिजातैः । शच्येवोच्चैर्महेन्द्रः सुरभुवि दमयन्त्याङ्गनामौलिमण्या केलीवन्यामवन्यामपि स निरविशन्नन्दनानन्दलक्ष्मीम् ॥ पुण्यश्लोककथानिबन्धनमिदं काव्यं कलितं मया वाचा वर्णितमप्यपूर्णगुणया वन्दारुभट्टोऽनयत् । तत् किं वः कलिकल्मषं न शमयेत् काले कालेऽधुनायहाय श्रवणेन पात्रमवद्भूयोरसक्षालनैः ॥ श्रीहर्षमिश्रकविराद्विजराज क्लृप्तश्रीहर्षवर्षिजनमोहनगोऽमृतानि । आपीय मत्तमसृणात्मगवी सुदुग्धं सन्तो घयन्तु सदसन्मधुचञ्चली (री) काः ॥ वन्दारुद्विजमाधवोक्तिलतिकां मन्दाकिनीसुन्दरब्राह्मीमन्दिरमाठ भूमिपरिणीवृन्दारकच्छन्ददाम् । का पातुं कमनीयनायक गुण श्रेणिप्रसूनावाल लोलम्बी कलिदोषशोषणफलां सज्जेऽत्र सज्जीवदृक् ॥ वन्दारुद्विजमाधवं यमसृजच्छ्रीनीलकण्ठाध्वरी श्रीदेवी च सती समा सतितमा साहित्यसौहित्यतः । यं शास्ति स्म पितामहोऽथ च पयःक्रोडालयो ब्रह्मवित् सुब्रह्मण्यसूधीश्च रुद्रगुरुरप्यानन्दयत्यग्रणीः ॥ यं विद्यार्थिनमर्थपोषम पुषत् राज्ञी पुरोमन्दिरक्ष्माभृत्सिन्धुपवंशसूः सुविदुषीं विद्युत्प्रकाशा मुवि । गार्हस्थ्ये परिनिष्ठितः पुनरशात् श्रीकोटिलिङ्गाभिघक्षोणीनायक भागिनेयसुधियं स्थाने तृतीयं च यः ॥ माठक्ष्मेश सहोदरी सदकरोद्राज्ञी सुभद्राभिधा सार्थाख्या युवराजपुत्रविनयायानाय्य यं पुत्रिणी ।
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy