SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7838 A DESCRIPTIVE CATALOGUE OF No. 11706. राघवीयम्. RAGHAVİYAM. Substance, paper. Size, 11 x 8 inches. Pages, 158. Lines, 20 on a page. Character, Dovanāgari. Condition, good. Appearance, new. Begins on fol. 10. The other works herein are Nitivākyamrta sa, Kamalinikalahamsa 123a. Breaks off in the 11th Sarga. This poem narrates the story of Rama, beginning it with the marriage of Dasaratha. The portion in this MS. breaks off with the coronation of Sugriva after the death of Vali. By Rämpaniváda, who is said to have lived about 50 years ago in Cochin. This MS. was copied from the MS. of Aghoramanakkal Nambūdiripad. Beginning: श्रियः प्रसूतिर्मनुवंशजन्मनामभूदयोध्येति पुरी महीभुजाम् । स तां भुनक्ति स्म सतां पुरस्सरो महारथः पतिरथाह्वयो नृपः ।। अनल्पकल्पद्रुमराजिराजिते सुवर्णकल्हारसुगन्धमारुते । विशिश्रमे यस्य दिगन्तधाविना यशोमरालेन सुरापगे(गा) तटे । अमित्रभूपालनतभ्रुवां हृदि ज्वलन् भुजोप्मा खलु यस्य दुस्सहः । अशोषयन्नेत्रजलोक्षितामपि स्तनस्थलीराजिषु पत्रवल्लरीम् ।। धरापतेस्तस्य सधर्मचारिणी बभूव सा कोसलराजनन्दना । यया स रेमे तमसा विहीनया चिराय राकानिशयेव चन्द्रमाः ।। स केकयस्योदवहत्सुतां पुनर्मनोऽभिरामां मगधस्य चात्मजाम् । अथ स्म तिस्रो रमयन्ति ता नृपं वियन्नदीवेण्य इवार्णसां निधिम् ।। सह क्षितीशस्य मनोरथाङ्कुरैः समं च भाग्येन वलस्य वैरिणः । भिया च साकं शुभकर्मविद्विषां तदीयगर्भा प्य(ह्य वृधन दिने दिने । क्रमेण पूर्णे दशमे तु मासि सा शुभे दिने कासलराजनन्दिनी । जगत्प्रमोदं सुषुवे कुमारकं प्रकाशमुच्चैरिव भानुदीधितिः ।। स राम इत्यक्षतकान्तिगौरवान्मनोऽभिरामो गुरुणा कताह्वयः । निरामयान्येव जगन्ति यस्य हि द्विषां विरामस्य कथा करिष्यति ॥ Colophon: इति रामपाणिवादविरचिते राघवीये काव्ये प्रथमः सर्गः ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy