SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. दण्डितो नृपतिना खलु दण्ड्यः पातकेन रहितो दिवि दीव्येत् । इत्यदः कृतमिति प्रवदन्तं वीक्ष्य राममविशद्दिवमैन्द्रिः ॥ तारायाः शुचमङ्गदस्य युवराजत्वप्रतिज्ञामृतैः सुग्रीवस्य तु मूर्धनि प्रपतितैः शीताभिषेकाम्बुभिः । शान्तिमवाप माल्यवदगप्रस्थं कृतार्थो विभुः सिद्धार्थ रघवस्तया खलु सतां या नाम सिद्धार्थता [ 5 ] ॥ Acharya Shri Kailassagarsuri Gyanmandir Cotophon : इति रामपाणिवादविरचिते राघवीये काव्ये दशमः सर्गः ॥ तस्य निर्जितनिजश्रियः श्रिया निर्जयार्थमिव सज्जकार्मुकैः । अस्य माननवशीकराशुगैः प्रावृषेण्यजलदैरुदैयत || लम्बमानजलबिन्दु मौक्तिकैस्तैरुदूढ तटिदूर्ध्वतन्तुभिः । नृत्यतामनुदिनं कलापिनामम्बरे बत धृता वितानता ॥ प्रस्फुरत्कुटजपुष्पहासिनी कोरकावृत कदम्बकण्टका | प्रोषिता नु मिलितेषु तेषु भूरुल्ललास रमणेष्विवाङ्गनाः ॥ Vijñāyārthadarpana 136. No. 11707. रामचन्द्रोदयम्. RĀMACANDRÓDAYAM. Substance, palm-leaf. Size, 19 x 11⁄2 inches. Pages, 25. Lines, 7 on a page. Character, Telugu. Condition, good. Appearance, new. Begins on fol. la. The other work herein is Ramacandrōdaya with 7889 Complete in five Ucchvāsas. This poem is written in the Yamaka form of composition and gives the story of Rama up to his coronation at Ayodhya after the destruction of Ravana. By King Gōpalaraya, son of Jinvalli Immadi Venkaṭarāja and Viramāmba. Beginning: श्रेयो रामो देयात्सोऽस्मभ्यं दीक्षितो घरामोदेऽयात् । श्रुतिशिखरामोदेऽयाद्यत्पदपद्मे नते वरा मोदेयात् ॥ सा नः सीतानामा पातु जनेः पतनमंहसीताना मा । यां भुवि सीता नामासूत जनाद्या महीयसीतानामा ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy