SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7887 सकलतां संपूर्णतामगमत् समाप्त इत्यर्थः ।। Colophon: इति पदवाक्यप्रमाणपारावारपारीणकौशिकगोत्रविशेषकानन्तनारायणसुमतिविरचितायां रामायणभारतभागवतसारस्य काव्यरत्नस्य व्याख्यायामर्थप्रदीपिकायां प्रथमः सर्गः ॥ यज्वा कौशिकशेखरः समभवद्यः सूर्यनारायणस्तत्पुत्रात्तनयो नयोदधिरभूद्योऽनन्तनारायणात् । सर्गोत्पन्नचितश्चिदम्बरकविर्यः काव्यरत्ने कृती सर्गो राघवपार्थकृष्णचरिते तस्य द्वितीयोऽजनि ॥ End: श्रीरामो गुणजन्मभूर्जितसधाश्रीसारसारस्वत स्फारामोघलहर्यतिस्फुटमहाधामाभिरामाकृतिः । आरामो निखिलागमागमततेरापन्नकल्पद्रुमः तारामोदधनं ननन्द स नयन् विश्वं तपोभूः स्वयम् ॥ सः तपोभूः धर्मपुत्रः विश्वं शुभं नयन् ननन्द । अपरत्र गु(ण)ज(न्मभुवा ऊर्जिता सुधा श्रिया आपन्नकल्पद्रुमः आश्रितपारिजातः सः श्रीरामः कृष्णः विश्वं शुभं नयन् ननन्द । शुभं शुभे भास्वरे च, फ्लाशिद्बुद्रुमागमाः इति निघण्टुः । अत्र सारसारगमागमेति द्वयार्थव्यञ्जनयुग्मयोरसकृदावृत्त्या छेकानुप्रासः । रेफमकारादेरसकृदावृत्त्या वृत्त्यनुप्रास इति । अनयोश्शब्दालङ्कारयोरालङ्कारयोः द्वाभ्यां श्लेषरूपकाभ्यां संसृष्टिः । ओजःप्रसादसौकुमार्यादयो गुणास्तु स्पष्टाः । वृत्तं शार्दूलविक्रीडितम् । तल्लक्षणमादावेवोक्तमनुसन्धेयम् । अन्ते शुभशब्दस्तु मङ्गलार्थ इति वेदितव्यम् ॥ माता वेदुप(दपु)रीश्वरादुधमणेोता जनश्लाघिता सीमन्तिन्यथ धत्त . . . . . . . . . . । . . . . . . . . . परमे यः काव्यरत्ने कृतौ शस्यस्तस्य चिदम्बरस्य सुकवेः सर्गस्तृतीयोऽनिनिः (जनि) :: For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy