SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7836 A DESCRIPTIVE CATALOGUE O तत्तदाख्या नु लिख्यन्ते व्याख्यापिसु(नान्त)रभीतितः ॥ अनश्व(न्त)वृत्तमत्यर्थमतिन्व(स)द्गुणभास्वरम् । उत्तेजितमुदग्रेऽस्मद्व्याख्याननिकषोपले ॥ धार्य हृदि जनैर्धन्यैरोजसा सुमनोज्ज्वलम् । अलङ्कारविशेषार्थ कलङ्काभावसुन्दरम् ॥ इदं वरं समुद्भूतं चिदम्बरहृदैर्बुदैः (हृदम्बुधेः) । काव्यरत्नं कलाभिज्ञैः प्राज्ञैरेव परीक्षितम् ।। इह खलु काव्यं यशसे ॥ काव्यमारभमाणः करिप्यमाण (स्य)रामायणभारतभागवतसारात्मकस्य काव्यरत्नस्य सूचयन कविरादौ तावत् आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखमिति वचनात् आशीरचनामाचरति---वाणीमिाते । अभीष्टसिद्ध्यर्थमिष्टदेवतानमस्कारपूर्वकं स्वाख्यां प्रख्यापयन् कविः चिकीर्षितं प्रतिजानीते --- सरस्वतीशस्यति । सरस्वतीशस्य पदस्य कृत्वा सतः प्रणामं परमेश्वरस्य । करोति दभ्रं मृदु काव्यरत्नं कथात्रयीशंसि चिदम्बरो यः ।। चिदम्बरः चिदम्बरनामा कविः परमेश्वरस्य सतः प्रशस्तस्य सरस्वताशस्य ब्रह्मणः पदस्य चरणस्य प्रणामं कृत्वा, अन्यत्र सरस्वतीति समुद्रे सतः विद्यमानस्य ईशस्य परमेश्वरस्य (प)रायाः मायाः लक्ष्म्याः ईश्व. रस्य हरेः, अपरत्र सरस्वत्याः नद्याः गङ्गायाः शस्यपदस्य प्रशस्तस्थानस्य । यद्वा सरस्वत्या वाण्या शस्यं पदं पादो यस्य तस्य तथोक्तस्य, सतः प्रशस्तस्य परमेश्वरस्य शिवस्य प्रणामं प्रणतिं कृत्वा दनं स्वल्पं संक्षिप्तमित्यर्थः यत्नेनेरितकृष्णचम्पुभणितिर्यः काव्यरत्ने कृती धार्ये तस्य चिदम्बरस्य सुमतेः सूर्ये रसाम्भोरुहाम् । आद्यः स्वाद्यरसोऽगमत् सकलतामुद्दामरामायणश्रीमद्भारतसारकृष्णचरिते स! निसर्गोज्ज्वलः ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy