SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TILE SANSKRIT MANUECRIPTS. 7835 Beginning: चेलं कनत्किस(ल)यं परिधाय चित्रं बालं करे विदधती नवबर्हचूडा । कालं कमप्यनुगता परिपातु कण्ठे कूलङ्कषस्तनभरा कुहनाकिराती ।। स्वाचारदाशरथिपाण्डवशौरिवार्तावाचालताचतुरभावप(व)दाप(व)दानाम् । वाचां चिदम्बरकवर्वसुधाजनानां वाचा सहायरचना वरमेव मूल्यम् ॥ पद्यानि वाचि कतिचित्पठितानि कृत्वा विद्यानिधित्वमभिल यति या(योऽ)विवेकी । कण्ठे करोतु कुतुकः कुशलो विचित्रं कण्ठे करोतु स चिदम्बरकाव्यरत्नम् !! कल्याणवाचां विदुषां कण्ठाभरणमुज्वलम् । कविश्चिदम्बर(रः) चित्रं काव्यरत्नमकल्पयत् ।। वाणी वाणी वर्ण्यवार्ता भवन्यो दद्यादम्बा तेन वि(ह)द्यादिपुंसा । वामे चारुश्रीः समुत्केन वक्रे सामेनोढा तुल्यभाः सेश्वरेण ।। भद्राणि नित्यं भवतां धत्तां भवो हरिया(वा) भगवान् विधिर्वा । पद्माधिपा(वा)सश्रि पक्षपातो विनायको ला(वा सिवि(शिखि)राजिताङ्कः ।। काव्यमव्याजतः श्राव्यं कथात्रयवदावदम् । चिदम्बरीयं चित्रार्थमिद व्याकर्महे वयम् ।। पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । आक्षेपस्य समाधान व्याख्यानं पञ्चलक्षणम् ।। कथा बुधोक्तरीत्यैव यथाबुद्धिबलोदयम् । आख्यायते नस(तथा)स्माभिर्व्याख्यासौ विदुषां मुदे ।। अमरस्यापि विश्वस्य यादवस्य यशस्विनः । भास्करस्यापि भद्रस्य वाक्येदोषा (वाग्विदो) वामनस्य च ॥ पञ्चप्रपञ्चप्रथिताः सूक्तयो (हि) सुगन्धयः । प्रोक्तानीमानि रत्नानि यत्नादेव पदेपदे ॥ स्वालोकेनैव बालानां मतिमान्द्यतमोभिदि । अर्थप्रदीपिका(भिख्य)व्याख्यायां व्यक्तशक्तयः ॥ संमत्यै सकलार्थानामत्र साधारणाख्यया । पोपद्ये विलिख्यन्ते पण्डितानां निघण्टवः । अलसानामिहालोकेऽप्यानुकूल्यव्यपेक्षया । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy