SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 7834 धातोः आतोऽनुपसर्गे कः । अत्र बुधपदविशेषणसामर्थ्यात् कुलपदोक्तः । अजस्य श्रीरिव श्रीर्यस्य सः अजश्रीः, स्तुतय (गु): स्तुतवाक् रुमायाः आननाब्जस्य हंसः सुग्रीवः यस्य सः । सुग्रीवसख इत्यर्थः । रामः, रघुनाथः, वाचं रचयत् । A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir अन्यत्र - बुधकुलानां पौरवाणां मौलिः दुर्योधनः बन्धुरो यस्य सः । स्तुतगुरुः माननाब्जहंसः कृष्णः येन सः रामः बलभद्रः वाचं रचयतु । अन्यत्र -सत्याप्तः शपथाप्तः कुं भुवं लातीति कुलाः क्षत्रियाः बुधकुलानां सामर्थ्ययुक्तक्षत्रियाणां मौलिबन्धुः मकुटबन्धः मूर्धानाम (नं) रातीति तथोक्तः, रुमाया आननं जीवनं आननं वा सुग्रीवः स एव अब्जं यस्य सः सूर्यः राम इत्यर्थः । स्तुतः स्तुतबाणः कमाननाब्जहंसः येन सः रामः जामदभिः (ग्न्यः) वाचं रचयतु । अन्यत्र -गां सरसनयो दयां दधान । अ ( स ) ति श्रेष्ठवस्तुनि जातावेकवच - नम् । आप्तः इष्टः । बुधकलमौले: विष्णाः बन्धुरः श्रिया रामः स्तुतस्य गुरोः मायाः लक्ष्म्याः आननाब्जस्य हंसः सूर्यः अजः रामः वाचं रचयतु । अर्थान्तरे बुधानां कूः श्रीः अप्सरसः लातीति वुधकुलाः गन्धर्वाः अत्रौचित्यात प्रकरणाच्च बुधकुलबन्धुरो येन सः तत्सख इत्यर्थः । श्रीरामायणस्तुतगुरुमस्य स्तुतगुरुश्रियः दशरथस्याननाव्जस्य हंसः अजः रघुसुतः वाचं रचयतु इति ध्वनिः । अर्थान्तरे बुधकुलमौलीनां पाण्डवानां बन्धुः ओजश्रिया रामः स्तुतगुरुमाननाजहंसः कृष्णः येन सः । गाङ्गेयः भीष्मः वाचं रचयतु । इति ध्वनिः । शब्दशक्तिमूलः । अत्र ब्रह्मादीनामष्टानामपि वर्ण्यत्वेन प्रकृतत्वात् श्लेषालङ्कारः । अतो राम इत्यत्रैकपदेनान कार्थप्रतीतेरर्थश्लेषः । अन्यत्र पदसनानेकार्थप्रतीतेः शब्दश्लेषः । नानार्थसंश्रयः श्लेषो वयवयभयात्मक इति लक्षणात् । The remaining portion is the same as in the MS. described under the last number. No. 11705. राघवपाण्डवयादवीयम्, सव्याक्यानम्. RAGHAVAPANDAVAYADAVIYAM WITH COMMENTARY. Substance, paper Size, 11 x 8 inches. Pages 212. Lines, 20 on H page. Character, Dovanāgari. Condition, good. Appearance, new. Begins on fol. 65a. The other work herein is Surendracarita la. Contains the Sargas one to three only. Same work as the above. The text and the commentary are by the same authors as those of the last. The commentator's introductory stanzas are fully given in this MS. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy