SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7832 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF व्या---समिति युद्धे, अश्वितनूजयोः मैन्दद्विविदयोः बाहुभूमा भुजविक्रमः पलानि अनातीति पलाशम्, अधिकङ्कबलम् अधिकाः कङ्काः गृध्राश्च बलाः का - काश्च यस्य तम्। उलूकं कौशिकं शकुनिं पक्षिणं वञ्चकं जम्बुकमपि कदक्षं कुत्सितमक्षमिन्द्रियं यस्य तत् | आहितम्, अहितसम्बन्धि शत्रुसम्बन्धि बलं सैन्यं समदन्तं सम्यगदन्तं खादन्तं व्यतनोत् । - अन्यत्र — अश्वितनूजयोः नकलसहदेवयोः बाहुभूमा, बलं बलवन्तम्, कदक्षं कुत्सितदेवनम्, समदं सर्वम्, तं शकुनिम् गान्धारराजमपि वञ्चकम् छद्मकम्, पले मांसे आशा यस्य तं पलाशं देहात्मवादिनमित्यर्थः । उदकमपि उलूकाख्यं राजानमपि, समिति बुद्धे, अधिकङ्कबलम् अधिरूढकङ्गबलम्, अभिरूढगृध्रकाकं व्यतनोत् । पक्षिभक्षितमतनोदित्यर्थः । वञ्चकः छद्मके कोष्टर्युलूकः कौशिके नृपे । No. 11704. राघवपाण्डवयादवीयम्, सव्याख्यानम्. RAGHAVAPANDAVAYADAVIYAM WITH COMMENTARY. Substance, palm-leaf. Size, 153 X 12 inches. Pages, 19. Lines, son a page. Character, Telugu. Condition. injured. Appearance, old. Contains the first Sarga incomplete. Same work as the above, but with the additional stanzas and commentary in the beginning as given below. According to these stanzas, the poem of Cidambarakavi consists of three Sargas and of 155 stanzas in all. Beginning: सारम्भा विबुधाः सुधारसधरं रामायणं भारतं सारं भागवतं च किं च सरसा यद्येकदा वीक्षितुम् । प्रज्ञातुं च पदप्रपञ्चविभवं सर्वे तु कुर्वन्तु ते प्रज्ञातुङ्गहृदश्चिदम्बरकवे : सत्काव्यरत्नं हृदि || पञ्चाशच्च शतं च पद्यमणयः पञ्चात्र सर्गास्त्रयः पुण्या राघवपाथकृष्णविषया रम्याः प्रसिद्धाः कथाः । चित्रं वर्णनया चिदम्बरकवेः सत्काव्यरत्ने कृतिः कुत्र स्यादवलोकयन्तु कुशलाः साकल्यमेतादृशम् ॥ व्या--काव्यमारभमाणः कविः आशीर्नमस्क्रिया - वस्तुनिर्देशो वापि तन्मुख मिति वचनादाशीर्वचनमाचरति For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy