SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 7831 यज्वा कौशिकभूषणं समभवद्यः सूर्यनारायणः पुत्रस्तस्य समः पुरन्दरगुरोर्योऽनन्तनारायणः । सूनोस्तस्य चिदम्बरस्य सुमतेः श्रीकाव्यरत्ने कृतौ स्व(स)! राघवपार्थकृष्णचरिते साधुद्धितीयोऽजनि ।। स्पष्टोऽर्थः ॥ Colophon . इति पदवाक्यप्रमाणपारावारपारीणधुरीण कौशिकगोत्रविशेषकश्रीमदनन्तनारायणसुमतिकृतायां रामायणभारतभागवतसारस्य काव्यरत्नस्य व्याख्याया मर्थप्रदीपिकाख्यायां द्वितीयः सर्गः ।। श्रीरामः समितौ सविप्रतनयः स्मृत्वात्मजायाहृति कोपात्सन्नहनादरम्य कुटिलां साम्बस्य शैलाशने । मत्तं मन्तुकृतं नियन्तुमनये यत्तं सरक्षोमही बन्धु सिन्धुपतिं सुयोधनमितं तेने जवं धर्मभूः ।। End: (म) - - करलसदुरुशक्तिकः किरीटी हरिरयवानसुहृन्नरान्तकोऽभूत् । प्रकटपरबलो भुजान्तरे यन् गतिमधिसङ्गरमङ्गदेन भिन्नः॥ व्या-हरिणा अश्वेन रयवान् वेगात् अधिसङ्गरमधियुद्धं, गतिं सञ्चारं धाटीमित्यर्थः । यन् गच्छन्, करलसदुरुशक्तिकः करे लसन्ती उरुः शक्तिः प्रासः यस्य स तथोक्तः। किरीटी किरीटवान् असुहृत् अशोभन हृदयः। प्रकृष्टाः कटाः शवाः यस्मिस्तत्तथोक्तं परवलं शत्रुसैन्यं येन स तथोकः। नरान्तको रावणसुतः । अङ्गदेन वालिपुत्रेण भुजान्तर वक्षसि भिन्नोऽभूत् । अन्यत्र करे लसन्ती उरुः शाक्तः पराक्रमो यस्य स तथोक्तः । हरिणा रयवान् भुजान्तरे भुजावकाशे अङ्गदेन केयूरेण भिन्नः युक्तः किरीटी अजुनः असुहृन्नराणामन्तकोऽभूत् । अपरत्र, अयवान् हरिः कृष्णः असुहृन्नराणामन्तकोऽभूत् । अन्यत्समम् । भिन्नमित्यर्थवचने सजले दारिरो स्फुट ः शक्तिः पराक्रमः । प्रासः तल्पभेदेशवेऽन्ति(के)। कपाले च कटः स्मृतः । अधिकङ्कबलं बलं कदर्थ समदन्तं शकुनि समित्युलुकम् । अपि वशकमाहितं पलाशं व्यतनोदश्वितनूजबाहुभूमा । 592 For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy