SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. ततः कदाचिद्वृषपर्वकन्या काव्यस्य पुत्र्या सह देवयान्या । विहर्तुकामा विपिने सखीभिर्वस्त्राणि Acharya Shri Kailassagarsuri Gyanmandir परं समासाद्य तु देवयानी | दधार वस्त्रं दनुजेन्द्रपुत्र्याः सा चापि तस्या वसनं विमोहात् ॥ " प्रहृत्य तां तद्वसनं गृहीत्वा निपात्य कूपे स्वगृहं जगाम ॥ ततो ययातिस्तु · विज्ञाप्य मात्रे सुरसिन्धुसूनुरम्बालिकामम्बिकया सहाम्बाम् । पाणिग्रहं कारयितुं च तासां विचित्रवीर्येण समुद्यतोऽभूत् ॥ तासां तु मध्ये कुमतिर्नदीजमम्वा समुद्वीक्ष्य वचो जगाद | पूर्व मया साल्वपतितोऽभूत् किमत्र युक्तं तदिदं कुरुष्व ॥ एवं तयोक्तः कुरुराजवर्यः संत्यज्य तामन्यपरां महात्मा । अथाम्बिकाम्बालिकयोर्विवाहमकारयत्सत्यवतीसुतेन ॥ काशीपुराधिपसुते स्पृहणीयरूपे । देवव्रतस्य वच अम्बालिकां समधिगम्य ततोऽम्बिकां च ताभ्यां सह प्रमुदितः स चिराय रेमे ॥ Colophon : इति श्रीनरसप्पमन्त्रिकृते अभिनवभारते महाकाव्ये प्रथमः सर्गः 11 7691 प्रस्थाप्य व्यासमुख्यानथ सकलमुनीन् पार्थिवान् प्रीतिपूर्वं गान्धारीमाम्बिकेयं हरिमपि नृपतिः सानुजोऽग्रे निधाय । संप्राप्तो राजधानीं दशरथसुतवत्सर्ववर्णान् स्वधर्मे व्यादिश्याशेषराज्यं कृतयुगसदृशं पालयामास हृष्टः ॥ For Private and Personal Use Only Colophon : इति श्रीनरसप्पमन्त्रिकृतावभिनवभारते महाकाव्ये त्रयोविंश[ति]ः सर्गः ॥ तस्मिन् महीं शासति धर्मसूनौ प्रजाः स्वधर्मे निरताः समस्ताः । कलिस्तदानीं न (चचार) भूमौ प्रवर्तितः कार्तयुगश्च धर्मः ॥
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy