SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7811 Colophon: इति वासुदेवविरचिते युधिष्ठिरविजये प्रथमाश्वासः । कविः काव्यनामकथनपूर्वकमाश्वाससमाप्तिमाह-इतीति । इात एवंप्रकारेण ; इति हेतुप्रकर्षादिसमाप्तिष्विति अमरः । युधिष्ठिरविजय इति काव्यनाम । आश्वासः सर्गपर्यायः मात्रावृत्तनिबन्धन इत्यभियुक्ताः । अथावा(श्वा)सो विश्रमे त(था)। ग्रन्थावच्छेदभेदे च काव्यादीनां प्रकीर्तितः इति केशवः । भारद्वाजान्ववायेन शोकनाथेन सूरिणा । व्याख्याताः सप्तनवतिश्लोकाः शोभाकृतः कृतेः ।। इति भारद्वाजकुलतिलकच्छन्दोगप्रवरसुदर्शनभट्टात्मजेन आच्चियम्बागर्भसंभवेन मन्वादिस्मृतिमर्मज्ञ Colophon: इति श्रीभारद्वाजकुलतिलकच्छन्दोगप्रवरसुदर्शनभट्टात्मजेन आच्चियम्बागर्भसंभवेन मन्वादिस्मृतिमर्मज्ञरामचन्द्रभट्टानुजेन हस्तिगिरिभट्टशिष्येण शात्तनु ामवासिना शोकनाथेन विरचितायां बालव्युत्पत्तिकार्या(रिण्या)ख्यायां युधिष्ठिरविजयव्याख्यायां सप्तमाश्वासः ।। End: __षट्त्रिंशद्वर्ष रक्षितवान् । युधिष्ठिरस्यायुरष्टोत्तरशतमिति ज्ञेयम् । अत्रोपमानोपमेयसत्सभारतत्वरूपसाधारणधर्मेवशब्दानां चतुर्णामुपादानात् पूर्णा श्रौत्युपमा । वृत्तं प्रमाणिकाख्यम् ॥ एकाधिकशत श्लोकानष्टमाश्वासभाषितान् ।। यथाविधि व्याकृतवान् शोकनाथसुधीमणिः ॥ युधिष्ठिरो युद्धसमये द्विसप्ततिवयाः । Colophon : इति भारद्वाजकुलतिलक श्रीसुदर्शनभट्टात्मजेन आचियम्बागर्भसंभवेन मन्वादिस्मृतिमर्मज्ञरामचन्द्रभानुजेन हस्तिगिरिभट्टशिष्येण शात्तनू रामवासिना शोकनाथेन विरचिता बालव्युत्पत्तिकार्या(रिण्या)ख्या युधिष्ठिरविजव्याख्या समाप्ता॥ अष्टाश्वासे निगदितान् सप्तत्रिंशत्समन्वितान् । व्याख्यन्नवशतश्लोकान् शोकनाथो यथामति ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy