SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7812 A DESCRIPTIVE CATALOGUE OF ११३ . प्रथमाश्वासश्लोकाः द्वितीयातृतीयाचतुर्थापञ्चमाषष्ठासप्तमाअष्टमा ... १४६ ... १०१ आहत्य ... ९३८ No. 11636. रघुवंशम्. RAGHUVAMSAM. Substance, paper. Size, 133 X 5 inches. Pages, 193. Lines, 10 on a . page. Character, Devanagari. Condition, good. Appearance, new.. ___Contains the Sargas 1 to 19. - A well-known Mahākāvya describing the chief incidents in the life of the kings that reigned in the line of the Raghu dynasty : by Kalidasa. Beginning: वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ क सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीपुर्दुस्तरं मोहादुडुपेनास्मि सागरम् । मन्दः कवियशःप्रार्थी गमिष्याम्यपहास्यताम् । प्रांशुलभ्ये फले लोभादुद्दाहुरिव वामनः ॥ अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् । आसमुद्रक्षितीशानामानाकरथवर्मनाम् ॥ यथाविधिहुतामीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रबोधिनाम् ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy