________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
7812
A DESCRIPTIVE CATALOGUE OF
११३ .
प्रथमाश्वासश्लोकाः द्वितीयातृतीयाचतुर्थापञ्चमाषष्ठासप्तमाअष्टमा
... १४६
... १०१ आहत्य ... ९३८
No. 11636. रघुवंशम्.
RAGHUVAMSAM. Substance, paper. Size, 133 X 5 inches. Pages, 193. Lines, 10 on a . page. Character, Devanagari. Condition, good. Appearance, new.. ___Contains the Sargas 1 to 19.
- A well-known Mahākāvya describing the chief incidents in the life of the kings that reigned in the line of the Raghu dynasty : by Kalidasa. Beginning:
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ क सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीपुर्दुस्तरं मोहादुडुपेनास्मि सागरम् । मन्दः कवियशःप्रार्थी गमिष्याम्यपहास्यताम् । प्रांशुलभ्ये फले लोभादुद्दाहुरिव वामनः ॥ अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् । आसमुद्रक्षितीशानामानाकरथवर्मनाम् ॥ यथाविधिहुतामीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रबोधिनाम् ।।
For Private and Personal Use Only