SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7809 rangam, and bad an elder brother named Ramacandrabbațța. skilled in the investigation of the meaning of the Smộtis, suoh as Manusmộti, etc. Tho commentary is called Balavyutpattikäriņī. Beginning: हस्तैरङ्कशपाशमोदकरदं देदीप्यमानान्सदा बिभ्राणं कमपि प्रभासमुदयं सर्वार्थसिद्ध्यै भजे ।। यं पश्यन् सततं गलन्मदतया हस्ती किमन्यादृशः किं वा हस्तिपकोऽयमङ्कशधृतेरित्यद्भुतं बुध्यते ॥ बिभ्रन् मालां सगरतनय(यान् )प्रीणयित्रीं किरीटे .. रेखां काञ्चित् कुमुदसुभगंभावुकामप्यजस्रम् । अङ्गे कुर्वन् गिरिवरकुलश्लाघनीयामभिख्यां भूमा कश्चित् कलयतुतरामन्तरानन्दसिन्धुम् ॥ यो वत्सान्वयवार्धिकौस्तुभमणिर्यचन्द्रचूडार्चनध्यानस्तोत्रनमस्क्रियाद्यविकलव्यापारसर्वकषः । यश्चाम्नायपुराणनाटककलावैदग्ध्यवासकभूस्तस्मै हस्तिगिरीश्वराख्यगुरवे कुर्वेऽञ्जलिं सादरम् ॥ सह्याद्रिप्रभवा समुद्रदयिता सर्वाघसङ्घापहा शम्भुस्थानसहस्रभूषिततटा श्रीरङ्गनाथाञ्चिता । कावेरी परितो विभात्यतितरां यं शात्तनूराभिधं ग्रामं सर्वकलाधुरीणसुजनं श्रीचोलभूभूषणम् ॥ तस्मिन् सोमकलावतंसचरणध्यानकतानात्मनो भारद्वाजकुलाब्धिशीतमहसश्चक्राह्वयं बिभ्रतः । छन्दोगप्रवरस्य चारुकवितासञ्जातकीर्तेः सतः पुत्रः पुण्यगुणाग्रणीर्निवसति श्रीशोकनाथः सुधीः ॥ शान्तिः किन्नु शरीरिणी किमु दया कूलङ्कषा देहभाक् शुद्धिमूर्तिमती तथा किमथ वा लक्ष्मीरुमा वेति च । आख्याता जनताभिरादरभरात्तत्तद्गुणानां गणैः आच्चीनामवती जयत्यतितरां यस्य प्रसूर्भतले ॥ मन्वादिधर्मशास्त्राणामालोचनकोविदः । यस्याग्रजो रामचन्द्रभट्ट इत्यतिविश्रुतः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy