SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7808 A DESCRIPTIVE CATALOGUE OF तेन शरेणाकारि व्यसु मुनिमिथुनं गतायुरेणाकारि । तत्र यमाभो गहनं शापं मुनिरमुचदसुसमाभोगहनम् ।। मुदितविनायकमित्रा सेत्युक्त्वा चोदितार्चनाय कमित्रा । यमपवमानमघोनां पूजामाधत्त सबहुमानमघोनाम् । धर्मात् परमत्यन्तं युधिष्ठिरं नाम धर्मपरमत्यन्तम् । भीमं च मरुत्तनयं पार्थ शक्रादवाप च मरुत्तनयम् ॥ :- मुदितमना देवाभ्यामश्विभ्यां तदनुशासनादेवाभ्याम् । सुललितमितराजनयन्नकुलं सहदेवमनुजमितराजनयम् ।। Colophon: .. । इति युधिष्ठिरविजये प्रथमाश्वासः ।। End: वसुधान्यवतीम् । वशयन्। वसुधाम्। परमम् । हयमेध[नम् । अ(न)ल्परमम् । सहितो यजनाभिमुखैः । सहितः । महितम् । विततान । निकामहितम् ।। १००॥ सुखेन । नागा(ग)साह्वये । पुरे । अवसत् । सः । भारतः । ररक्ष । गाम् । पुरूरवाः। पुरा। इव । सत्सभारतः ॥ १०१॥ Colophon : इति युधिष्ठिरविजये अष्टम आश्वासः ।। __No. 11635. युधिष्ठिरविजयम् , सव्याख्यानम्, YUDHISTHIRAVIJAYAM WITH COM METARY. Sabstance, paper. Size, 100 x 85 inches. Pages, 259. Lines, 20 on a page. Character, Teluga. Condition, good. Appearance, new. Contains the Ăśvāsas ono, seven and eight only. The game work as the above, but together with a commentary thereon. The author of the commentary is Sokkanátha, son of Acci Arbā and Sudarśanabhatta of Bhäradvājagātra and a disciple of Hastigiribhatta of Vatsagotra. He lived in Sättanür village, a place near Sri For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy