SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MAN USCRIPT's. 7801 Beginning: काश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः । जमदनिर्भरद्वाज इति सप्तर्षयः स्मृता(:)।' शस्तिम्। इताम् । प्रदिशतु। गिरिशः। स्तिमिताम्। ज्ञानदृशम् । वः। श्रियम्। च। गिरि। प्रशमितपरमदमायम् । सन्तः । सञ्चिन्तयन्ति। परमदमाः। यम्॥१॥ यः। वा। मन्दरवपुषम्। ममदे। मातङ्गवरम् । अमन्दरवपुषम् । कान्ताम् । च । आप। धरात् । यः। क्षपितः । येन। अङ्गजः । अपि । चापधराधः ॥ २ ॥ शिरसाम्। सकले। शकले । स्खलिता। सरिताम् । वरा। च। सकलेशकले। यस्य । च। कोटीरम् । इता। स्फुटम्। विबभ्राम । वर्षकोटीः । आमताः ।। अस्ति। सः । गजराजगतिः । राजवरः । येन । गतशुक् । अजरा। जगती। भीषणम् । अधिकम् । कवयः । स्तुवन्ति । जन्यम् । यदीयम् । अघिकडूचयः॥ तरवः । भूरिच्छायाः। समानफलदायिनी। च । भूः। इच्छायाः । सविना(न)यशोभा । जनता। यद्राज्ये। यस्य । भुवि। यशोभाजनता ॥ तस्य च वसुधामवतः काले कुलशेखरस्य वसुधामवतः । वेदानामध्यायी भारतगुरुरभवदाद्यनामध्यायी। यं प्राप रमा चार्य देवी च गिरां पुराणपरमाचार्यम् । यमशुभसन्तोदान्तं परमेश्वरमुपदिशन्ति सन्तो दान्तम् ।। ज्ञानसमग्रामेयं निवसन्तं विप्रसत्तमग्रामे यम् । तिलकं भूमावाहुः यस्यार्थिषु दत्तभूतिभूमा बाहुः ।। समजनि कश्चित्तस्य प्रवणः शिष्योऽनुवर्तकश्चित्तस्य । काव्यानामालोके पटुमनसो वासुदेवनामा लोके ।। कीर्तिमदभ्रां तेन स्मरता भारतसुधामदभ्रान्तेन । जगदुपहासाय मिता पार्थकथा कल्पषापहा सा यीमता ।। अथ मृगराजद्विपिनं प्रविश्य पाण्डुर्गिरिं विराजद्विपिनम् । मृगयासङ्गरसेन स्वैरं व्यहरजितारिसङ्गरसेन ॥ यं नरदेवं शस्यस्वमातृवचनेन सम्पदे वंशस्य । मुनिवर्योऽजनयत्तं भ्रातृकलत्रे जगत्प्रयोजनयत्तम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy