SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7685 नृपागमाकर्णनतः परस्या नेत्रे मुदा कान्तवतंसपुष्पे । अ(आ)नङ्गमस्त्रं किमलङ्घयेतां भोज्यं विभोज्येति तदाप्तिसौख्यम्(१) । नीलारवि . . . . . . . . . . वसुमती प्राज्यसाम्राज्यलक्ष्म्याः Colophon: इति राजनाथस्य कृतौ अच्युतरायाभ्युदये द्वादशः सर्गः ॥ __No. 11452. अद्भुतोत्तररामायणम्. ADBHUTÕTTARARĀMĀYAŅAM. Substance, paper. Siza, 71x43 inches. Pages, 48. Lines, 16 on a paga Character, Telugu. Condition, good. Appearance, new. Complete. A poem based on the story of the Rāmāyaṇa but with wide departure therefrom. This is apparently the same as the worl described under Nos. 3331 to 3333 of the I.O.L. Catalogue. According to the manuscript under notice the work is complete in 20 Sargas while according to the edition printed in Bombay the work contains 27 Sargas. Beginning: नमस्तस्मै मुनीन्द्राय श्रीयुताय तपस्विने । शान्ताय वीतरागाय वाल्मीकाय नमो नमः ।। तमसातीरनिलयं निलयं तपसां गुरुम् । वचा मनसां स्थानं वाल्मीकं मुनिपुङ्गवम् ॥ विनयावनतो भूत्वा भरद्वाजो महामुनिम् । अपृच्छत्संमतश्शिष्यः कृताञ्जलिपुटो वशीं ।। रामायणमिति ख्यातं शतकोटिप्रविस्तरम् । प्रणीतं भवता यत्तद्ब्रह्मलोके प्रतिष्ठितम् ॥ शृणुष्वावहितो ब्रह्मन् काकुत्स्थचरितं महत् । सीताया मूलभूतायाः प्रकृतेश्चरितं च यत् ॥ आश्चर्यमाश्चर्यमिदं गोपितं ब्रह्मणो गृहे । हिताय विशिष्याय गुह्यमावेदयामि तत् । जानकी प्रकृतिः सूतिरादिभूता गुहात्स्वयम् ॥ 688-A For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy