SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7688 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF कथं नु वर्ण्य भुवि कालिदासमयूर मुख्या (मवा) दिमहाकवीन्द्राः । पुरातनीं पुरुषभूमिकां यद्वेषेण बिभ्रनिनर्त वाणी ॥ अस्ति स्मरप्राभृतमक्षि शौरेरदक्षिणं शेखरपुष्पमैशम् । अपां निधेरद्भुतनाव्यविद्यागुरुश्रकोरीकुलबन्धुरिन्दुः ॥ End: अपत्र पामंहतिवैभवेन सुरद्रुमाणामपि सूचयन्तः । तदन्वये पुण्यफलादवन्यां धन्या बभूवुर्धरणीभुजोऽन्ये ॥ नालीकिनीनायकवहेषु वि (नी) हारभूमीधरप (व) न्नगेषु । वलासुहद्वारणवद्रजेषु तेषु प्रतीतोऽजनि तिम्मभूपः ॥ निजेन दोष्णा निखिलां धरित्रीमस्मिन् वहत्यङ्गदनिर्विशेषम् । तद्युक्तमीशेन तदोरगाणां कुलोद्वहः कुण्डलितो यदासीत् ॥ प्रतिक्षमापावाल पर्यटन्त्या वीरश्रियो विश्रमहेतुबाहुः । श्रीतिम्मभूपार्जि (जि) त भूस्ततोऽभूद्यशोधनादीश्वरभूमिपालः ॥ वृषाङ्कयोरीश्वरयोर्विभूतिमुपयुषारेषे परं विशेषः राजोत्तमाङ्गे रचिताङ्गिरेकस्तत्पादधन्यस्वशिरास्तदन्यः ॥ क्रमादभूतामथ बुकमायां नृसिंह तिम्मक्षितिपालसिंहौ । प्रतीकवन्ताविव दोः प्रतापयशोगुणावीश्वर भूवलारेः ॥ 1% मणिमिव खनिभूर्मही सुराशीरभिमतमर्थमिवाम्बुराशिवेला । उडुरमणमिवान्तरोबला (मा)म्बा भुवनहिताय बभार गर्भआरम् ॥ Colophon : इत्यच्युतरायाम्युदये प्रथमः सर्गः ॥ पुरा नृपालोकन पारवश्यान्न लाज (क्ष) या रञ्जयति स्म पादौ अलक्तरागादपि रक्त (क्ति) मानमवापतुस्ताव तिवेगगत्या ॥ For Private and Personal Use Only परिश्लथ मण्डनपद्मरागमालाकफ (लो सम) ग्रां महिलामतल्या | चकार विम्बाधरसाम्यहेतोर्भृताभिः भृगुपातमेव ॥ कयापि मुश्चेति गवाक्षमेका कर्णोत्पलेनाभिहता सलीलम् । श (मा) रेषुपातेषु विवेद नेदं खेदेऽधिके वेदलवः कियान्वा ||
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy