SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7797 End: सुत्रामवित्तेशपुरीविभूतिं विश्रावयन्त्यां निजया समृद्ध्या । स द्वारकायां पुरि शार्ङ्गधन्वा पुत्रैश्च पौत्रैमुमुदे समेतः ॥ स्थिरीकुर्वन् धर्म भुवि निरुपमं धर्मजमुग्वैः भुवो भारं भीमार्जुनतपनजाद्यैः प्रशमयन् । कलिं तुच्छीकुर्वन्नतिमधुरयात्मीयकथया रमानाथः पुयोमवसदवसन्नारिरनिशम् । Colophon: इति यदुनाथचरिते भागवतसंग्रहे दशमः सर्गः ॥ No. 11621. यमकरत्नाकरम् , सव्याख्यानम्. YAMAKARATNĀKARAM WITH COMMENTARY. Substance, paper. Size, 11 x 9 and 118 x 8 inches. Pages, 688. Lines, 20 on a page. Character, Telugu. Condition, good. Appearance, new. Complete in 16 Äśvāsas. This is a poem written throughout in the Āryā metre and dealing with the leading incidents in the life of Krsna from His birth to the killing of Karnsa in a single combat. The stanzas of the poem illustrate the figure of speech called Yamaka; and the author Srivatsanka, the grandson of Srivatsänka or Kürattalvār, adds a commentary of his own. He is the son of Rämamisra of Haritagötra and is said to have been called by the name of Parāśara at the command of God Ranganatha of Srirangam. Beginning: प्रणिपत्य परं पुरुषं श्रीवत्साङ्कः पराशरान्याह्वः । स्वयमेव यमकरत्नाकरविवृतिं कर्तुमारभते ।। यत्किल भगवतः पुराणस्य पुंसः भूभारावतरणाय (अवतीर्णस्य) वासुदेवस्य कंसवधान्तचरित्रविषय यमकरत्नाकराख्यं पथ्यागीतिपथ्योपगीत्यार्याजातिभेदैः आश्रितयमक श्लाकैरस्माभिर्निबद्धं तस्य मन्दबुद्धिसुग्रहमेव व्याख्यानं कर्तुमारभ्यते । पद्माक्षमासमेतमित्याद्याः पथ्यागीतयः, मायाहीन इत्येवंजातीयाः पथ्योपगीतयः, यो ज्येष्ठ इत्येवंजातीयाः आर्यागीतयः । तत्रेप्सितकाव्याङ्गभूतेष्टदेवतानमस्का रादिभिर्विघ्नं निघ्नन्तः कवयो दृश्यन्ते । तदर्थमुच्यते । मू--पद्माक्षमासमेतं प्रसन्नतोयदगतिस्वभावस्थम् ।। पद्माक्षमासमेतं प्रसन्नतो यदगतिः स्वभावस्थम् ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy