SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7795 No. 11620. यदुनाथचरितम्. YADUNATHACARITAM. Pages, 93. Lines, 14 on a page. Begins on fol. 63a of the MS. described under No, 11606. Contains th- Sargas one to ten. A poem desoribing the birth of Krsna and other leading incidents and stories connected with His life, as found related in the tenth Skandha of the Bhagavata. The work is also called Bhāgavatasangraha. In the introduction it is stated that the author, whose name is nct known, wrote this work at the command of a queen called Annapurnēsvari of Küpaka family, who was probably a ruler in Malabar. Beginning : वन्दारुजनसन्दोहचिन्तासन्तानपादपम् । सन्तानमिन्दुचूडस्य वन्दे दनावलाननम् ।। वाणीगुणतृणीभूतवीणामेणाङ्करोचिषम् । वाणि(णी)माराधये पीन श्रोणीमेणीविलोचनाम् !। वंशीसंशीलनपरं धेनुबृन्दावने रतम् । बृन्दावनचरं गोपी(काम)पूरमुपास्महे !! वतंसिनीचकोरालीसाम्राज्येनास्तमन्मथा । कापि मे करुणा भूयादरुणाचलगा मुदे ।। अस्ति कूपकभूपालवंशमङ्गलदीपिका । निलयः सद्गुणालीनां राजी प्राज्ञैकसंमता ॥ धन्यामन्न प्रदानेन तन्वता जनसंसदम् । अन्नपूर्णश्वरां मान्यां मन्यन्ते यां महाजनाः ॥ लावण्यसिन्धमिथितादाविमादं मनोभुवा । उदितां मन्वते लोका मुदिता यां नवां रमाम् ।। यत्कीर्तिनतको दिक्षु विदिक्षु च छतकमा ।। स्वर्गिणामाखय(लयं) प्राप्य निष्कलङ्काद्य नृत्यति ॥ साहित्यसारसर्वस्वखा(पा)रीणतलिमेशया । श्यामला नाटितस्वापा भाति यत्कुलदेवता ।। कामागमार्थसर्वस्वं वामाङ्गेन समुद्वहन् । श्यामाजीवातुना मौलिसीमानमपि भूषयन् ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy