SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7794 A DESCRIPTIVE OATALOGUE OF . . . . . . . . वेदान् विधात्रे विशदीचकार । यज्ञेषु देवान् समचोदयत्तं श्रीमुष्णनाथं शिरसा नमामि ॥ योऽनुग्रहे निग्रहणे वसिष्ठस्तत्वे तु शक्तेस्तनयः श्रुतेषु । (व्या)सो दमे श्रीशुक एव धीरं (धैये) तं मद्गुरुं सन्ततमाश्रयामि। श्रीभूवराहस्य हरे चरित्रं ब्रह्मादिभिश्चिन्तितुमप्यशक्यम् । अत्यद्भुतं तज्जड मानवेन ध्यातुं च वनं च कथं विधेयम् ।। तथापि नाथस्य कटाक्षले शाजडोऽपि सद्यश्चतुराननः स्यात् । पूर्वाम्बुधेः पश्चिमतीर भागे श्रीमुष्णनाम्नी नगरी चकास्ति । यत्सेविनामत्र महोन्नत श्रीमक्तिश्च सिद्धेति तथा यदाख्या । श्वेतापगासेव्यनिजोत्तराशा सह्यात्मजालतदक्षिणाशा। श्रीरङ्गलक्ष्म्यावरजेति दोा . . . . . .॥ तस्यां हरिनित्यसरःप्रतीरे लक्ष्म्या समं यज्ञ(श)। विधाय । ब्रह्मादिभिर्यज्ञवराहदेवेत्यभिष्टुतो यज्ञवराह आसीत् ।। Colophon: वीरवल्लिवरदार्यतनूज श्रीनिवासकविकेसरिणोक्ते । भूवराहविजयाभिधकाव्ये शोभनः प्रथमसर्ग इहासीत् ॥ End: विधिरपि विहितश्रीः पुप्पयागं विधाय ध्वजपटमवरोप्य प्रेषितेन्द्रादिकः सन्। हरिमपि कमलाभूभूषिते भद्रपीठे सुदृढमुपनयन् सन् मङ्गलान्याशशंस ।। Colophon: वीरवल्लिवरदार्यतनूजश्रीनिवासकविकेसरिणोक्ते । भूवराहविजयाभिधकाव्ये वारसङ्ख्यशुभसर्ग इहासीत् ।। यस्योत्सवस्य श्रवणेन पुंसां भुक्तिश्च मुक्तिश्च करे स्थिता स्यात् । श्रीभूवराहस्य हरेस्तमेतं चैत्रोत्सवं संप्रति वर्णयामि ॥ नित्याख्यां सरसीं विगाह्य निगमैः श्रीभूवराहं स्मरन् नत्वा ब्रह्मसमानशमं च भजन् भयो दिवं प्रत्ययात् ।। Colophon: वीरवल्लिवरदार्यतनूज (...) नागसङ्ख्यशुभसर्ग इहासीत् ॥ . भवराहविजयकाव्यं संपूर्णम् ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy