SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7792 A DESORIPTIVE CATALOGUE OF सद्यस्तुषारगिरिजौषधसेवयेव य स्वोपभुक्तगरलं शमयाञ्चकार । अन्यैरशक्यशमनाजननामयाद्वः पायादपायनिलयादवमादिवैद्यः ।। नित्यं करोतु भगवान् स करीन्द्रवक्रः प्रारभ्यमाणशुभकर्मविघातलोपम् । रागादिदोषरहितः स शिवोऽपि यस्य भृङ्गेषु गन्धमदचुम्बिषु साभ्यसूयः॥ कार्य क्षिणोतु भवतां परमेश्वरस्य भिक्षाटनं तदनुसंहितदेहिशब्दम् । यन्मानिनामपि विधेर्विपरीतभावे याच्ञोक्तिदैन्यसहमेव मनश्चकार ।। वाल्मीकिरस्ति विजयी प्रथमः कवीनां तस्यानुसारसरलः स च कालिदासः । अन्ये भवन्तु जायेनः कवयोऽथवा मा येषां कृतः कृतिषु नैव मयावगाहः।। सर्वे खलास्तिलकयन्तु चिराय पृथ्वी यत्संभवो बहुमितेः सुजनेषु हेतुः । घोरेषु धर्मदिवसेष्वतिलङ्घितेषुच्छायाद्रुमान्मृगयते न हि कोऽपि मर्त्यः ।। भूयानसत्कविजनो जगतीति खेदान्मौनग्रहः सुकविभिर्न कदापि कार्यः । काकैरसह्यनिनदेर्निचितेऽपि लोके किं कोकिला न दधते कलकूजितानि ।। दुर्दान्तदुर्जनचिते भुवने नराणां प्रायो वरं विकलतैव कलोपपत्तेः । राहुग्रहेण न कदापि कलाविहीनः पूर्णस्तु हन्त परिभूयत एव चन्द्रः ।। सन्त्येव सूक्तिरसिका बहवो मनुष्याः स्वर्गीकसो नवसुधारसनिवृताश्च । तौ दुर्लभौ कविवचस्खलितस्य सोढा मर्येषु सागरगरस्य च यः सुरेषु ।। भूत्वा चिराय गलिताः कति नाम सन्तः पृथ्वीश्वराश्च कति नाम तथेतरेऽपि । अद्यापि कीर्तिवपुषा कवयः पृथिव्यां जीवन्ति ये च विहितस्तुतयोऽथवा तैः ।। एकेन सूक्तिमणिना हृदयंगमेन प्राज्ञस्य सत्कविपदं कुकविः प्रयाति। वक्षोगतेन मणिनेव परस्य पुंसो रत्नाकरत्वगणना लवणार्णवस्य ॥ सन्त्येव केऽपि मितवाङ्मयदुर्विदग्धास्तेषां पुरः सुकविभि ने गिरः प्रकाश्याः। तेजस्यपि प्रवितते सति तिग्मरश्मेर्मुञ्चन्ति केचिदुपला निजमल्पतेजः ।। नापेक्षते महदपि प्रथमानदोषं निर्दोषमल्पमपि वाञ्छति वस्तु लोकः । मूर्ना बिभर्ति कशमप्यमृतांशुबिम्बमीशः कलङ्करहितं न तु पूर्णविम्बम् ।। उत्तं वसन्तातलकं विषयः शिवस्य भिक्षाटनं कविरसौ शिवभक्तदासः । शृङ्गार एव हि रसस्तदिह प्रबन्धे श्रद्धा न कस्य यदि सूक्तिविनादशीलः ।। सन्तः क्षतानि जनयन्तु यथेष्टमस्यामाभाति तैरधिकमेव सरस्वती मे । दत्तं क्षतं प्रियतमैरनुभूतिकाले किं मण्डनाय न भवेद्वरसुन्दरीणाम् ।। म मा परत्र विषये विषमेक्षणान्मे तस्मिन् सदा पततु हीनगुणाऽपि वाणी। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy