SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 7785 वन्दारुजनमन्दारं शरारुशतकोठिकम् । नन्दनप्रसवापीडं कलये नन्दनन्दनम् ॥ अथेति । अथानन्तरं कदाचित् जातु । कश्चित् द्विजातिर्बाह्मणः नृपतिद्वारं राजद्वारमुपागतः प्राप्तः सन्नुदस्तबाहुः उत्क्षिप्तभुजः सन् । End: (त)दीयं द्रौपदीसम्बन्धि । वासो वस्त्रम् । अपहर्तुमाक्रष्टुम् । आरभत आरब्धवान । रभेर्लङि तङ् ॥ ७९ ॥ ज्येष्ठेति । चपलेन चञ्चलेन । दु . . . . . . . . माणमपहियमाणं । वसनं वस्त्रं यस्याः सा तथोक्ता । साध्वी पतिव्रता द्रौपदी । भर्तृन् भीमादीन् पतीन् । ज्येष्ठस्य अग्रजस्य यु(धिष्ठिरस्य) . . . . ।। __No. 11612. बालभारतव्याख्या—मनोहरा. ___BALABHARATAVYAKHYA : MANOHARA. Substanoe, palm-leaf. Size, 12 x 14 inches. Pages, 186. Lines, 6 on a page. Oharacter, Grantha. Condition, injured. Appearance, old. Contaius the Sargas 10 to 12, which last breaks off with the 27th stanza. Same work as the above. In the colophon of the commentary on the tenth Sarga extractel here, the commentator's name is stated as Calva l'immannadandana tha. Beginning: विराटपर्व (स)मारभते-पार्था इति । पार्थाः पाण्डवाः । मात्स्यस्य विराटस्य । पुरे नगरे । दृढच्छन्नं यथा भव(ति तथा ।) अन्ते भवः अन्त्यः । दिगादित्वाद्यत् । Colophon: इति श्रीमद्राजाधिराजराजपरमेश्वरकर्णाटकेश्वरश्रीकृष्ण(राय)शिरःप्रधानसकलागमपारावारपारीणश्रीसाल्वतिम्मण्णदण्डनाथविरचितायों बालभारतव्याख्यायां दशमः सर्गः ॥ Colophon: विराटपर्वकथा समाप्ता । इति बालभारतव्याख्याने एकादशस्सर्गः ॥ 589-A For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy