SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7786 A DESCRIPTIVE CATALOGUE OF उद्योगपर्वकथामारभते-- धर्मात्मज इति । धर्मात्मजः युधिष्ठिरः । बन्धुतया बन्धुसमूहेन । ग्रामजनबन्धुसहायेभ्य इति तल । समेतः सङ्गतः सन्. End : शन्तनमनुसू(म्)ख्या भी मादयः सर्वेऽपि कौरवाः आगतं तं कृष्णं प्रत्ययुः प्रत्युद्गतवन्तः ॥ यथाकममिति । यथाक्रमं क्रममनतिक्रम्य । यया सम्भावनया । प्रहृष्टैः ते(तैः) भीप्मादिभिः ॥ No. 11613. भहिकाव्यम्. BHATTIKAVYAM. Substance, paper. Size, 133 x 6 inches. Pages, 160. Lines, 10 on a page. Character, Dāvanāgarī. Condition, good. Appearanve, new. Begins on fol. 16. The other works herein are Janakiparinayam 826, Bhagavatacampu 1760, Vikramarkacaritram 2330. Complete in 22 Sargas. A famous Mabākāvya dealing with the story of the Rāmāyaṇa. It is written with a view to illustrate the grammatical Sūtras of Pāṇini as well as the rules of rhetoric and poetios. The work is divided into four Kāndas, vie., Prakirna, Prasanna, Adhikara and Tinanta, each Kānda consisting of several Sargas: by Bhatti, son of Svāmin. For further particulars see the edition of this work printed in the Bombay Sanskrit Series, Beginning: अभन्न पो विबुध सरवः परन्तपः श्रुतान्वितो दशरथ इत्युदाहृतः । गुणैवरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत्स्वयम् ॥ १ ॥ सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट पितृनपारीत् समर्मस्त बन्धून । व्यजेष्ट षड्वर्गमरंस्त नीती समूलघातं न्यवधीदरीश्च ॥ २ ॥ Colophon: इति रावणवधे भट्टिकाव्ये प्रकीर्णकाण्डे प्रथमः सर्गः ॥ End : अथ ससम्भ्रमपौरजनारतो भरतपाणितोज्वलचामरः । गुरुजनहिजवन्द्यभिपूजितः प्रविशति स्म पुरी रघुनन्दनः ॥ ३० ॥ प्रविधाय धृतिं परां जनानां युवराजं भरतं ततोऽभिषिच्य । जघटे तुरगाध्वरेण यष्टुं कृतसम्भारविधिः पतिः प्रजानाम् ॥ ३१ ।। Pr* For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy