SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7784 A DESCRIPTIVE CATALOGUE OF Copying is said to have been finished on Wednesday, the 7th day of the Aşadha Babula of the Sukla year by Maudha Śrīrāmacandra. The first folio is numbered 76 and the numbers are continued up to 118. Same work as the above. No. 11611. बालभारतव्याख्या--मनोहरा. BALABHARATAVYAKHYA: MONOHARA. Substance, palm-leaf. Size, 13} x 15 inches. Pages, 242. Lines, 5 on a page. (Character, Telugu. Condition, fair. Appearance, old. Contains the corumentary of the Sargas four and five complete and portions of the sixth Sarga, viz., stanzas I to 7 and 1 to 80. A commentary on the Balabhārata by Sälva Tirumayadundanátha, the prime minister of Kršņarāya, the king of the Karnata country. Beginning: उल्लसद्वेणि चाणूरमल्लमर्दि महात्मनाम् । वल्लभ वस्तु किमपि वल्लवीवल्लभं भजे ॥ कौरवस्येति । पुरोचनः पुरोचनाख्यः । कौरवस्य सुयोधनस्य । सचिवो मन्त्री; “ मन्त्री सहायसचिवौ' इत्यमरः । प्रथमं युधिष्ठिरगमनात्पूर्वमेव । तत्पुरं वारणावतं प्रस्थितः, वारणावतमुद्दिश्य प्रस्थित इत्यर्थः । colophon: इति श्रीमद्राजाधिराज(राज)परमेश्वरकोटेश्वर श्रीकृष्णरायशिरःप्रधान - सकलागमपारावारपारीणश्रीसालतिम्मयदण्डनाथविरचितायां बालभारतव्याख्यायां मनोहराख्यायां चतुर्थः सर्गः ॥ अस्तु वैरञ्चवक्राब्जवास्तव्यं परवस्तु वः । यहीणाकलनिक्वाणाः सामस्य ब्रह्मचारिणः ।। अथेति । वीरवर्यः वीरश्रेष्ठः । “शूरो वीरश्च विक्रान्तः” इत्यमरः । सः धृष्टद्युम्नः । एवं यः पातयेत् स परिणेष्यति मत्स्वसारमित्युक्तप्रकारेण आख्याय उक्त्वा । Colophon;" इति श्रीमद्राजाधिराजराजपरमेश्वरकोटेश्वरश्रीकृष्णरायशिरःप्रधानसकलागमपारावारपारीणश्रीसालतिम्मयदण्डनाथविरचितायां बाल भारतव्याख्यायां मनोहराख्यायां पञ्चमः सर्गः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy