SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7257 स्वयमेव अधिरूढपदोपधानपार्था अधिरूढः पदयोरुपधानपार्थो यया सा तथोक्ता त्वं मणिवलयजुषा मणिवलयं मणिमयकरभूषणं जुषत इति जुट् तेन मणिवलयमणिसमूहाद्याश्रितेनेत्यर्थः । करेण श्लिष्टरूपकम् । कर एव मणिकिरण . . . . तेन । तत्पादयोर्युगं भगवत्पादयोर्युगलं मन्दं स्पृश ॥ ३९ ॥ हे केशवपादरक्षे (9) YOGÎNDRAS. No. 10581. योगिजन्मनक्षत्रध्यानश्लोकाः. YOGIJANMANAKŞATRADHYANAŚLOKĀĘ. Pages, 10. Lines, 6 ou a page. Begins on fol. 12a of the Ms. described under No. 6151, wherein it is called Guruparamparăstötra in the list of other works riven therein. Complete. Similar to the work described under R.No. 137(6) of the Triennial Catalogue of M88., Vol. I, Part I-A. Beginning: यो द्वापरान्ते श्रवणेऽधिकाञ्चि हेमाम्बुजादाश्वयुज़ाख्यमासे । तं पाश्चजन्योऽजनि दिव्ययोगी सरोऽभिधानं शरणं प्रपद्ये ॥ End: एवमाद्यखिलाकारैरञ्जनाद्री चकासते । आदृतायास्मदाचार्यैराबाय महसे नमः ॥ चित्ते मम स्फुरतु चिन्तितकल्पशाखी विष्णोर्विलासललितप्रथमावतारः । लक्ष्मीकटाक्षवलनस्य च यस्य चासीत संचारकेलिपु समो गुरुशिष्यभावः ।। 556-A For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy