SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7256 A DESCRIPTIVE CATALOGUE OF श्रीपादुकायाः स्वक्रियमाणसर्वचित्रश्लोकविषयतां सूचयन् तां प्रपद्यते-- प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् । विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः । सर्वचित्राणां नानावर्णनवरत्नरेखामयशङ्कचक्रादिसर्वाश्चर्यवस्तूनां वि. चित्रशक्त्यादिगुणानां च प्रतिष्ठामित्यर्थः । सर्वचित्राणामस्मक्रियमाणगोमूत्रिकादिचित्रश्लोकानां विषयभूतामित्यपि स्फुरति । End : चरमपुरुषार्थचित्रौ चरणावनि दिशांस चत्वरेषु सताम् ।। No. 10580. पादुकासहस्रव्याख्या. PĀDUKĀSAHASRAVYĀKHYĀ. Substa ace, palm-leaf. Size, 164x13 inches. Pages, 136. Lines, 11 on a page. Character, Grantha. Condition, injured. Appearance, old. Begins from the middle of the ninth stanza of the first Paddhati and breaks off in the 40th stanza of the fifteenth Paddhati. Incomplete. The commentator is Nșhari of Haritagòtra. Beginning: ___ स्तुतिपदमसि स्तोत्रविषयोऽसि न कथंचिदपि तत्स्तोत्रविषयीभूते. त्यर्थः . . . . . निर्विषयत्वात्तस्यास्त्वदधिकप्राप्तेस्तत्वापत्ते. श्चेत्यत्राह-धूतेति । हे रङ्गक्षितिरमणपादावनि श्रुतप्रज्ञासंप(द)मभिमानं श्रुतं वेदशास्त्रादिकम् । पादुका(दू )सहस्रव्याख्यायां हारीतनृहरेः कृतौ । प्रस्तावपद्धतिः पूर्णा प्रथमा गुणगुम्भिता !! End: अधीति । हे पादावनि अधिशयितफणीश्वरस्य अधिशयितः अधिरुह्य शयितः फणीश्वरः शेषो येन स तथोक्तस्तस्य शौरेः रङ्गपतेः स्वयं For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy