SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7258 A DESCRIPTIVE CATALOGUE OF (h) RĀDHĀ. No. 10582. राधास्तोत्रम्. RĀDHĀSTOTRAM. Pages, 2. Lines, 26 on a page. Begins on fol. 866 of the MS. described under No. 2931. Complete ; as found in the Brahmāndapurana. A eulogy on Radha, one of the most beloved Gopis of Kri. said to have been made by Krşņa bimself. Beginning: श्रीनारद उवाच किंनु गुह्यतरं ब्रह्मन् यच्चिन्त्यमखिलेश्वरैः । तन्मे ब्रूहि सुतस्य त्वं योगीश मयि वत्सल ॥ श्रीब्रह्मोवाच शृणु गुह्यतमं तात नारायणमुखाच्छूतम् । सर्वैश्च पूजिता देवैः राधा बृन्दावनेऽवनौ ॥ राधाविश्लेषितः कृष्णो ह्येकदा प्रेमविहलः । राधामन्त्रं स्मरन्ध्यायन् राधां सर्वत्र पश्यति ।। End: गृहे राधा वने राधा राधा पृष्ठे पुरः स्थिता । यत्र तत्र स्थिता राधा राधैवाराध्यते मया ॥ राधा रससुधासिन्धुः राधा सौभाग्यसुन्दरी । राधा व्रजाङ्गनामुख्या राधैवाराध्यते मया ॥ कृष्णेन पठितं स्तोत्रं राधायाः प्रीतये परम् । यः पठेत्प्रयतो नित्यं राधाकृष्णप्रियो भवेत् ॥ Colophon: इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीकृष्णकृतं राधास्तोत्र संपूर्णम् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy