SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7532 A DESCRIPTIVE CATALOGUE OF. End: अतः केवलं राज्यप्रेप्सयैव रामचन्द्रप्रपदनं रामचन्द्रस्यापि राज्यप्रदानमात्रविषया प्रतिज्ञा । अत एव नागपाशबद्धस्य रामस्य विभीषणाय प्रतिज्ञातं राज्यं न दत्तमित्येवोक्तं वचनं रावणवधानन्तरम् अभिषेकपूर्वकं विभीषणाय लङ्काराज्यप्रदानेनैव रामस्य विभीषणविषये कृतकृत्यत्वबुद्ध्या प्रमोदो बालरामायणे कथितः-- अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् । कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह || इति । तस्माद्विभीषणप्रपदनस्य फलगौरवकृतं पारिभाषिकमपि प्रधानप्रति. पाद्यत्वमपि न संभवति इति पूर्वोक्तरीत्या रामायणे प्रायस्सर्वत्र ध्वन्यमानं शिवपारम्यमेव तस्य प्रधानप्रतिपाद्यमिति सिद्धम् । यद्यपि ध्वन्यमानत्वाविशेषाद्रामायणे तत्र तत्र व्यञ्जितश्शृङ्गारवीरकरुणाद्भुतरौद्रादिको रसो देवतागुरुनृपपितृपुत्रादिविषयरतिरूपो भावोऽपि प्राधान्यमर्हति, तथापि रामायणे सर्वत्र प्रविततः(तं)शिवपारम्यमङ्गलं क्रियते । प्राचेतसाय कवये प्रथमाय तस्मै तत्काव्यहारतरलाय च राघवाय । विश्वात्मने तदुभयस्थिरभावलक्ष्म्या मुख्यास्पदाय विभवे च नमश्शिवाय ॥ Colophon: इत्यप्ययदीक्षितकृतौ रामायणसारस्तवं वः) समाप्तम(:) ॥ No. 11140. रामायणसारस्तवः-सव्याख्यः. RÃMÂYAŅASĀRASTAVAH WITH COMMENTARY. Substance, paper. Size, 153 x 18 inches. Puges, 46. Lines, 6 on a page. Character, Telugu. Condition, injured. Appearance, old. Complete. Same work as the above. Colophon: इति श्रीरामायणसार(रः) समाप्तम्(:) । For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy