SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7531 End: पावनाधिकमुनीन्द्रसङ्गते सङ्गते प्रमथनाथयूथपैः । यूथपैकपवमानभञ्जने भञ्जने भवभृतां मनश्चरेः ।। ८ ॥ यमाष्टकमिदं पुण्यं यः पठेत्सततं नरः । यमलोकमसौ मर्यो न गच्छेन्नात्र संशयः ॥ No. 11139. रामायणसारस्तवः-सव्याख्यः. RĀMAYAŅASARASTAVAIL WITII COMMENTARY. Substance, palp-lenf. Size, 184 x 1} inches. Pages, 23. Lines, 11 on a page. Character, Grantha. Condition, good. Appearance, new. Complete. A eulogy establishing the greatness of Śiva as based on the Rāmāyana : by Aprayyadiksita. Beginning: ___ इह खलु भगवान् प्राचेतसो मुनिवरः कमलासनलब्धसकलार्थवेदनश्श्रीरामचन्द्रचरितवर्णनात्मकं श्रीरामायणाख्यं महत् आदिकाव्यं निर्ममे । तन्निर्माण एव तत्र तत्र निबद्धैश्श्रीरामचन्द्रवचनैस्तच्चरितविशेषैर्वत्रन्तरनिवचनैस्स्ववचनैश्शिवस्यैव सकलदेवतातिशायिनं महिमातिशयं व्यञ्जया. मासेत्येतदर्थप्रतिपादकं शिवस्तोत्रमारभमाणस्तत्प्रतिपाद्यमर्थन्तावत् प्रतिजानीते वाल्मीकिरादिकविराडखिलार्थदर्शी साक्षाद्विरिश्च इव संप्रतिपन्नभावः । विश्वेशविष्णुमधिकृत्य कृते प्रबन्धे वृत्त्या तवैव निबबन्ध परं परत्वम् ।। वृत्त्या व्यञ्जनाख्यया ध्वनिवृत्त्या । तत्र तावत् अगस्त्याश्रमप्रवेशसमये श्रीरामचन्द्रवचनैः कविवचनैश्च शिवमहिमातिशयद्योतनमाविष्करोति--- रामायणे हि कलशप्रभवाश्रमस्था देवादयोऽपि तमुपासत इत्युदीर्य । स्थानानि धातृमधुजिन्मघवन्मुखानां तस्याश्रमे निगदितानि न ते कपर्दिन् ।। For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy