SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7522 A DESCRIFTIVE CATAJ.OGUE OF Beginning : महिम्नः पारं ते ( . . . , . ) निरपवादः परिकरः ॥ अस्यार्थः-महिम्रः अत्यैश्वर्गस्य ते तब परमुल्कष्टं पारमविदुषोऽ. विदितस्य यद्यसदृशी अननुरूपा चेत् स्तुतिः स्तोत्रं ब्रह्मादीनां ब्रह्मा आदि]षान्ते वाचस्पतिप्रभृतयः तेषामपि अपिशब्दः सम्भावनायाम् । तत्तहीत्यर्थः । End : स पुमान् इह लोके प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च भूत्वा शिवलोके मनुष्यः सन् रुद्रतुल्यो भवति । महेशान्नापरो ( . . . . . . ) गुरोः परम् ।। स्पष्टोऽर्थः ।। Colophon: महिनव्याख्यानं समाप्तम् ।। No 11122. महिम्नस्स्तवः -- सव्याख्यः. MAHIMNASSTAVALI WITTI COMMENTARY. Pages, 57. Lin's, 21 on a pago. Logins on fol 72a of the MS. described under No. 3905. Contains twenty-cight sta'zas only. In the introduction to this commcntary extracted below, a brief account of the origin of this eulogy on Siva is given. This commentary purports to be a summary of the previous commentaries on the work. Beginning : विश्वश्वरं गुरुं मत्वा महिम्नाख्यस्तुतेरयम् ! पूर्वाचार्यकृतव्याख्यासङ्ग्रहः क्रियते मया ॥ एवं किलोपाख्यायते कश्चित्किल गन्धर्वराजः कस्यचिद्राज्ञः प्रमदवनकुसुमानि हरन्नासीत् । तद् ज्ञात्वा च शिवनिर्माल्यलङ्घनेन मत्पुष्प For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy