SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1AB SANSKRIT MAN SCRIPTS. यथा राजा तथा प्रजा इति न्यायेन सर्वाः प्रजास्तन्मतेनावतिषत । ततो वैदिकः सर्वोऽपि मार्गः खिलीकृतस्तेन राज्ञा । तत इन्द्रादयो देवा इम वृत्तान्तं महादेवाय न्यवेदयन् । ततो महादेवः (कुमारगजान) नावाहूयोभाभ्यां भूलोकमवतीर्य वेदमार्ग निर्वाधा इत्याज्ञापितवान् । तदाज्ञानुसारेण कुमारस्वामी भट्टाचार्यरूपेण जनित्वा हेरम्बस्तु प्रभाकररूपेण . . . . . . पारेषदां बिल्हणाख्यराजन्यस्य च वेदान्तवेद्यं परमेश्वरं प्रत्यक्षं दर्शयामासतुः स्तोत्रद्वयेन ! भट्टाचार्य कृतं महिम्नः पारं त इत्यादिकम् । प्रभाकरगुरुकृतं तु स्तोत्रं कथ्यते----जय . . . . लपसि निरत पृथुलभुजमहित जय विषमनयन जय गिरिपशयन ( . . . . . .) जय कलितभुवन नमस्ते नमस्ते । अत्र कैश्चिदुक्तं भट्टाचार्यः प्रभाकरगुर(रु)श्च निरीश्वरवादं कृतवन्तौ । तदनन्तरं देवपूजासमये पेटिकायां देवता नास्ति । अतः परमपचारनिवृत्त्यर्थ ( . . . . . . . . .) गुरुमते वा उपास्यत्वेन देवता नास्तीति नो. क्तम् । उपासना फलं ददातीत्युक्तमेव । अतोऽस्मदुक्तकथानुसंधानमेव सम्यक् । इतरेषां तु भ्रममूलमेतत् । यत्प्रभाकरगुरुणा तर्कवादे ईश्वरवादे ( . . . . .) भट्टाचार्यैरपि महिम्नः स्तुतिः पर(ठि)तेति । End: लक्ष्मीधरकटाक्षेण देचयामात्यशेखरः । अकरोदाकरो वाचां महिम्नस्स्तुतिपञ्चिकाम ।। No. 11121. महिम्नस्स्तवः-सव्याख्यः. MAHIMNASSTAVAH WITH COMMENTARY. Pages, 106. Lines, 7 on a page. Begins on fol. la of the MS. described under No. 3776. Complete. Samo commentary as the above. This MS. is said to have been copied by Venkatesvara. For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy