SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7520 A DESCRIPTIVE CATALOGUE OF यद्रक्षादीक्षितोऽसौ परमशिवमत . . . . . । यस्मादस्त्रेशमादादखिलमनुपतिं देचवामात्यवर्यः । सोऽयं श्रीचन्द्रमौळिजयति गुरुवरप्रोलनाराध्यवंश्यः ।। नाडि(दि)ण्ड्गोपसचिवः सचिवाग्रगण्यः श्रीसाल्वतिम्मसचिवेश्वर. . । . . . . . . देचार्यमन्त्रिणि निघाय सुखं समास्ते ।। श्रीकण्डवीडुनगरे नगरे (भ)हर्म्यमाणि भूषणवराणि वितानजालम् । छत्रध्वजांश्च मखवैरिमहेश्वराय प्रादत्त देचा . . . . .॥ . . . . . सप्तभुवनव्याप्तं यशो यत्कुले सप्तर्षिप्रवरो हि यत्कुलगुरुः कौण्डिन्यनामा मुनिः । यूरेग्रामनिवासवासनवशाबूराख्यया विश्रुतः सोऽयं देचयमन्त्रि . . . . . ॥ (शु)रः शौर्यप्रथितमहसां पुण्यवान् पुण्यवत्सु । प्राज्ञः प्रज्ञेप्वतुलमाहिमा नीतिमान् नीतिमत्सु श्रीमान् देचप्रभुमणिरसावन्नयामात्यसूनुः ।। स चायं देचयामात्यो महिमस्तुतिपञ्चिकाम् । लक्ष्मीधरकटाक्षेण कुरुते गुरुतेजसा । विश्वेशपार्वतीपुत्रं लोल्ललक्ष्मीधराह्वयम् । विद्वद्गणपतिं वन्दे द्विजराजशिरोमणिम् ।। तत्र तावद्भट्ट . , . . . . . . . . स्तुवन्ति महिम्नः पारं त इत्यदिस्तुत्या । अत्र इमां ग्रन्थां (कथा) वदन्ति-पूर्व बिल्हणो नाम महाराजः राजन्यवंशाग्रणीः धरणीमपी. पलत् । तस्मिन् समये बौद्धमतबाहुल्यात् . . . . . . . For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy